Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवग्रहविधान navagrahavidhāna, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवग्रहविधानम् navagrahavidhānam
नवग्रहविधाने navagrahavidhāne
नवग्रहविधानानि navagrahavidhānāni
Vocativo नवग्रहविधान navagrahavidhāna
नवग्रहविधाने navagrahavidhāne
नवग्रहविधानानि navagrahavidhānāni
Acusativo नवग्रहविधानम् navagrahavidhānam
नवग्रहविधाने navagrahavidhāne
नवग्रहविधानानि navagrahavidhānāni
Instrumental नवग्रहविधानेन navagrahavidhānena
नवग्रहविधानाभ्याम् navagrahavidhānābhyām
नवग्रहविधानैः navagrahavidhānaiḥ
Dativo नवग्रहविधानाय navagrahavidhānāya
नवग्रहविधानाभ्याम् navagrahavidhānābhyām
नवग्रहविधानेभ्यः navagrahavidhānebhyaḥ
Ablativo नवग्रहविधानात् navagrahavidhānāt
नवग्रहविधानाभ्याम् navagrahavidhānābhyām
नवग्रहविधानेभ्यः navagrahavidhānebhyaḥ
Genitivo नवग्रहविधानस्य navagrahavidhānasya
नवग्रहविधानयोः navagrahavidhānayoḥ
नवग्रहविधानानाम् navagrahavidhānānām
Locativo नवग्रहविधाने navagrahavidhāne
नवग्रहविधानयोः navagrahavidhānayoḥ
नवग्रहविधानेषु navagrahavidhāneṣu