Sanskrit tools

Sanskrit declension


Declension of नवग्रहस्तव navagrahastava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहस्तवः navagrahastavaḥ
नवग्रहस्तवौ navagrahastavau
नवग्रहस्तवाः navagrahastavāḥ
Vocative नवग्रहस्तव navagrahastava
नवग्रहस्तवौ navagrahastavau
नवग्रहस्तवाः navagrahastavāḥ
Accusative नवग्रहस्तवम् navagrahastavam
नवग्रहस्तवौ navagrahastavau
नवग्रहस्तवान् navagrahastavān
Instrumental नवग्रहस्तवेन navagrahastavena
नवग्रहस्तवाभ्याम् navagrahastavābhyām
नवग्रहस्तवैः navagrahastavaiḥ
Dative नवग्रहस्तवाय navagrahastavāya
नवग्रहस्तवाभ्याम् navagrahastavābhyām
नवग्रहस्तवेभ्यः navagrahastavebhyaḥ
Ablative नवग्रहस्तवात् navagrahastavāt
नवग्रहस्तवाभ्याम् navagrahastavābhyām
नवग्रहस्तवेभ्यः navagrahastavebhyaḥ
Genitive नवग्रहस्तवस्य navagrahastavasya
नवग्रहस्तवयोः navagrahastavayoḥ
नवग्रहस्तवानाम् navagrahastavānām
Locative नवग्रहस्तवे navagrahastave
नवग्रहस्तवयोः navagrahastavayoḥ
नवग्रहस्तवेषु navagrahastaveṣu