Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवग्रहस्तव navagrahastava, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवग्रहस्तवः navagrahastavaḥ
नवग्रहस्तवौ navagrahastavau
नवग्रहस्तवाः navagrahastavāḥ
Vocativo नवग्रहस्तव navagrahastava
नवग्रहस्तवौ navagrahastavau
नवग्रहस्तवाः navagrahastavāḥ
Acusativo नवग्रहस्तवम् navagrahastavam
नवग्रहस्तवौ navagrahastavau
नवग्रहस्तवान् navagrahastavān
Instrumental नवग्रहस्तवेन navagrahastavena
नवग्रहस्तवाभ्याम् navagrahastavābhyām
नवग्रहस्तवैः navagrahastavaiḥ
Dativo नवग्रहस्तवाय navagrahastavāya
नवग्रहस्तवाभ्याम् navagrahastavābhyām
नवग्रहस्तवेभ्यः navagrahastavebhyaḥ
Ablativo नवग्रहस्तवात् navagrahastavāt
नवग्रहस्तवाभ्याम् navagrahastavābhyām
नवग्रहस्तवेभ्यः navagrahastavebhyaḥ
Genitivo नवग्रहस्तवस्य navagrahastavasya
नवग्रहस्तवयोः navagrahastavayoḥ
नवग्रहस्तवानाम् navagrahastavānām
Locativo नवग्रहस्तवे navagrahastave
नवग्रहस्तवयोः navagrahastavayoḥ
नवग्रहस्तवेषु navagrahastaveṣu