| Singular | Dual | Plural |
Nominativo |
नवग्रहस्तवः
navagrahastavaḥ
|
नवग्रहस्तवौ
navagrahastavau
|
नवग्रहस्तवाः
navagrahastavāḥ
|
Vocativo |
नवग्रहस्तव
navagrahastava
|
नवग्रहस्तवौ
navagrahastavau
|
नवग्रहस्तवाः
navagrahastavāḥ
|
Acusativo |
नवग्रहस्तवम्
navagrahastavam
|
नवग्रहस्तवौ
navagrahastavau
|
नवग्रहस्तवान्
navagrahastavān
|
Instrumental |
नवग्रहस्तवेन
navagrahastavena
|
नवग्रहस्तवाभ्याम्
navagrahastavābhyām
|
नवग्रहस्तवैः
navagrahastavaiḥ
|
Dativo |
नवग्रहस्तवाय
navagrahastavāya
|
नवग्रहस्तवाभ्याम्
navagrahastavābhyām
|
नवग्रहस्तवेभ्यः
navagrahastavebhyaḥ
|
Ablativo |
नवग्रहस्तवात्
navagrahastavāt
|
नवग्रहस्तवाभ्याम्
navagrahastavābhyām
|
नवग्रहस्तवेभ्यः
navagrahastavebhyaḥ
|
Genitivo |
नवग्रहस्तवस्य
navagrahastavasya
|
नवग्रहस्तवयोः
navagrahastavayoḥ
|
नवग्रहस्तवानाम्
navagrahastavānām
|
Locativo |
नवग्रहस्तवे
navagrahastave
|
नवग्रहस्तवयोः
navagrahastavayoḥ
|
नवग्रहस्तवेषु
navagrahastaveṣu
|