| Singular | Dual | Plural |
Nominative |
नवग्रहाधिदेवतास्थापनम्
navagrahādhidevatāsthāpanam
|
नवग्रहाधिदेवतास्थापने
navagrahādhidevatāsthāpane
|
नवग्रहाधिदेवतास्थापनानि
navagrahādhidevatāsthāpanāni
|
Vocative |
नवग्रहाधिदेवतास्थापन
navagrahādhidevatāsthāpana
|
नवग्रहाधिदेवतास्थापने
navagrahādhidevatāsthāpane
|
नवग्रहाधिदेवतास्थापनानि
navagrahādhidevatāsthāpanāni
|
Accusative |
नवग्रहाधिदेवतास्थापनम्
navagrahādhidevatāsthāpanam
|
नवग्रहाधिदेवतास्थापने
navagrahādhidevatāsthāpane
|
नवग्रहाधिदेवतास्थापनानि
navagrahādhidevatāsthāpanāni
|
Instrumental |
नवग्रहाधिदेवतास्थापनेन
navagrahādhidevatāsthāpanena
|
नवग्रहाधिदेवतास्थापनाभ्याम्
navagrahādhidevatāsthāpanābhyām
|
नवग्रहाधिदेवतास्थापनैः
navagrahādhidevatāsthāpanaiḥ
|
Dative |
नवग्रहाधिदेवतास्थापनाय
navagrahādhidevatāsthāpanāya
|
नवग्रहाधिदेवतास्थापनाभ्याम्
navagrahādhidevatāsthāpanābhyām
|
नवग्रहाधिदेवतास्थापनेभ्यः
navagrahādhidevatāsthāpanebhyaḥ
|
Ablative |
नवग्रहाधिदेवतास्थापनात्
navagrahādhidevatāsthāpanāt
|
नवग्रहाधिदेवतास्थापनाभ्याम्
navagrahādhidevatāsthāpanābhyām
|
नवग्रहाधिदेवतास्थापनेभ्यः
navagrahādhidevatāsthāpanebhyaḥ
|
Genitive |
नवग्रहाधिदेवतास्थापनस्य
navagrahādhidevatāsthāpanasya
|
नवग्रहाधिदेवतास्थापनयोः
navagrahādhidevatāsthāpanayoḥ
|
नवग्रहाधिदेवतास्थापनानाम्
navagrahādhidevatāsthāpanānām
|
Locative |
नवग्रहाधिदेवतास्थापने
navagrahādhidevatāsthāpane
|
नवग्रहाधिदेवतास्थापनयोः
navagrahādhidevatāsthāpanayoḥ
|
नवग्रहाधिदेवतास्थापनेषु
navagrahādhidevatāsthāpaneṣu
|