Sanskrit tools

Sanskrit declension


Declension of नवग्रहाधिदेवतास्थापन navagrahādhidevatāsthāpana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहाधिदेवतास्थापनम् navagrahādhidevatāsthāpanam
नवग्रहाधिदेवतास्थापने navagrahādhidevatāsthāpane
नवग्रहाधिदेवतास्थापनानि navagrahādhidevatāsthāpanāni
Vocative नवग्रहाधिदेवतास्थापन navagrahādhidevatāsthāpana
नवग्रहाधिदेवतास्थापने navagrahādhidevatāsthāpane
नवग्रहाधिदेवतास्थापनानि navagrahādhidevatāsthāpanāni
Accusative नवग्रहाधिदेवतास्थापनम् navagrahādhidevatāsthāpanam
नवग्रहाधिदेवतास्थापने navagrahādhidevatāsthāpane
नवग्रहाधिदेवतास्थापनानि navagrahādhidevatāsthāpanāni
Instrumental नवग्रहाधिदेवतास्थापनेन navagrahādhidevatāsthāpanena
नवग्रहाधिदेवतास्थापनाभ्याम् navagrahādhidevatāsthāpanābhyām
नवग्रहाधिदेवतास्थापनैः navagrahādhidevatāsthāpanaiḥ
Dative नवग्रहाधिदेवतास्थापनाय navagrahādhidevatāsthāpanāya
नवग्रहाधिदेवतास्थापनाभ्याम् navagrahādhidevatāsthāpanābhyām
नवग्रहाधिदेवतास्थापनेभ्यः navagrahādhidevatāsthāpanebhyaḥ
Ablative नवग्रहाधिदेवतास्थापनात् navagrahādhidevatāsthāpanāt
नवग्रहाधिदेवतास्थापनाभ्याम् navagrahādhidevatāsthāpanābhyām
नवग्रहाधिदेवतास्थापनेभ्यः navagrahādhidevatāsthāpanebhyaḥ
Genitive नवग्रहाधिदेवतास्थापनस्य navagrahādhidevatāsthāpanasya
नवग्रहाधिदेवतास्थापनयोः navagrahādhidevatāsthāpanayoḥ
नवग्रहाधिदेवतास्थापनानाम् navagrahādhidevatāsthāpanānām
Locative नवग्रहाधिदेवतास्थापने navagrahādhidevatāsthāpane
नवग्रहाधिदेवतास्थापनयोः navagrahādhidevatāsthāpanayoḥ
नवग्रहाधिदेवतास्थापनेषु navagrahādhidevatāsthāpaneṣu