| Singular | Dual | Plural |
Nominativo |
नवग्रहाधिदेवतास्थापनम्
navagrahādhidevatāsthāpanam
|
नवग्रहाधिदेवतास्थापने
navagrahādhidevatāsthāpane
|
नवग्रहाधिदेवतास्थापनानि
navagrahādhidevatāsthāpanāni
|
Vocativo |
नवग्रहाधिदेवतास्थापन
navagrahādhidevatāsthāpana
|
नवग्रहाधिदेवतास्थापने
navagrahādhidevatāsthāpane
|
नवग्रहाधिदेवतास्थापनानि
navagrahādhidevatāsthāpanāni
|
Acusativo |
नवग्रहाधिदेवतास्थापनम्
navagrahādhidevatāsthāpanam
|
नवग्रहाधिदेवतास्थापने
navagrahādhidevatāsthāpane
|
नवग्रहाधिदेवतास्थापनानि
navagrahādhidevatāsthāpanāni
|
Instrumental |
नवग्रहाधिदेवतास्थापनेन
navagrahādhidevatāsthāpanena
|
नवग्रहाधिदेवतास्थापनाभ्याम्
navagrahādhidevatāsthāpanābhyām
|
नवग्रहाधिदेवतास्थापनैः
navagrahādhidevatāsthāpanaiḥ
|
Dativo |
नवग्रहाधिदेवतास्थापनाय
navagrahādhidevatāsthāpanāya
|
नवग्रहाधिदेवतास्थापनाभ्याम्
navagrahādhidevatāsthāpanābhyām
|
नवग्रहाधिदेवतास्थापनेभ्यः
navagrahādhidevatāsthāpanebhyaḥ
|
Ablativo |
नवग्रहाधिदेवतास्थापनात्
navagrahādhidevatāsthāpanāt
|
नवग्रहाधिदेवतास्थापनाभ्याम्
navagrahādhidevatāsthāpanābhyām
|
नवग्रहाधिदेवतास्थापनेभ्यः
navagrahādhidevatāsthāpanebhyaḥ
|
Genitivo |
नवग्रहाधिदेवतास्थापनस्य
navagrahādhidevatāsthāpanasya
|
नवग्रहाधिदेवतास्थापनयोः
navagrahādhidevatāsthāpanayoḥ
|
नवग्रहाधिदेवतास्थापनानाम्
navagrahādhidevatāsthāpanānām
|
Locativo |
नवग्रहाधिदेवतास्थापने
navagrahādhidevatāsthāpane
|
नवग्रहाधिदेवतास्थापनयोः
navagrahādhidevatāsthāpanayoḥ
|
नवग्रहाधिदेवतास्थापनेषु
navagrahādhidevatāsthāpaneṣu
|