Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवग्रहाधिदेवतास्थापन navagrahādhidevatāsthāpana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवग्रहाधिदेवतास्थापनम् navagrahādhidevatāsthāpanam
नवग्रहाधिदेवतास्थापने navagrahādhidevatāsthāpane
नवग्रहाधिदेवतास्थापनानि navagrahādhidevatāsthāpanāni
Vocativo नवग्रहाधिदेवतास्थापन navagrahādhidevatāsthāpana
नवग्रहाधिदेवतास्थापने navagrahādhidevatāsthāpane
नवग्रहाधिदेवतास्थापनानि navagrahādhidevatāsthāpanāni
Acusativo नवग्रहाधिदेवतास्थापनम् navagrahādhidevatāsthāpanam
नवग्रहाधिदेवतास्थापने navagrahādhidevatāsthāpane
नवग्रहाधिदेवतास्थापनानि navagrahādhidevatāsthāpanāni
Instrumental नवग्रहाधिदेवतास्थापनेन navagrahādhidevatāsthāpanena
नवग्रहाधिदेवतास्थापनाभ्याम् navagrahādhidevatāsthāpanābhyām
नवग्रहाधिदेवतास्थापनैः navagrahādhidevatāsthāpanaiḥ
Dativo नवग्रहाधिदेवतास्थापनाय navagrahādhidevatāsthāpanāya
नवग्रहाधिदेवतास्थापनाभ्याम् navagrahādhidevatāsthāpanābhyām
नवग्रहाधिदेवतास्थापनेभ्यः navagrahādhidevatāsthāpanebhyaḥ
Ablativo नवग्रहाधिदेवतास्थापनात् navagrahādhidevatāsthāpanāt
नवग्रहाधिदेवतास्थापनाभ्याम् navagrahādhidevatāsthāpanābhyām
नवग्रहाधिदेवतास्थापनेभ्यः navagrahādhidevatāsthāpanebhyaḥ
Genitivo नवग्रहाधिदेवतास्थापनस्य navagrahādhidevatāsthāpanasya
नवग्रहाधिदेवतास्थापनयोः navagrahādhidevatāsthāpanayoḥ
नवग्रहाधिदेवतास्थापनानाम् navagrahādhidevatāsthāpanānām
Locativo नवग्रहाधिदेवतास्थापने navagrahādhidevatāsthāpane
नवग्रहाधिदेवतास्थापनयोः navagrahādhidevatāsthāpanayoḥ
नवग्रहाधिदेवतास्थापनेषु navagrahādhidevatāsthāpaneṣu