| Singular | Dual | Plural |
Nominative |
नवग्रहानयनकोष्ठकम्
navagrahānayanakoṣṭhakam
|
नवग्रहानयनकोष्ठके
navagrahānayanakoṣṭhake
|
नवग्रहानयनकोष्ठकानि
navagrahānayanakoṣṭhakāni
|
Vocative |
नवग्रहानयनकोष्ठक
navagrahānayanakoṣṭhaka
|
नवग्रहानयनकोष्ठके
navagrahānayanakoṣṭhake
|
नवग्रहानयनकोष्ठकानि
navagrahānayanakoṣṭhakāni
|
Accusative |
नवग्रहानयनकोष्ठकम्
navagrahānayanakoṣṭhakam
|
नवग्रहानयनकोष्ठके
navagrahānayanakoṣṭhake
|
नवग्रहानयनकोष्ठकानि
navagrahānayanakoṣṭhakāni
|
Instrumental |
नवग्रहानयनकोष्ठकेन
navagrahānayanakoṣṭhakena
|
नवग्रहानयनकोष्ठकाभ्याम्
navagrahānayanakoṣṭhakābhyām
|
नवग्रहानयनकोष्ठकैः
navagrahānayanakoṣṭhakaiḥ
|
Dative |
नवग्रहानयनकोष्ठकाय
navagrahānayanakoṣṭhakāya
|
नवग्रहानयनकोष्ठकाभ्याम्
navagrahānayanakoṣṭhakābhyām
|
नवग्रहानयनकोष्ठकेभ्यः
navagrahānayanakoṣṭhakebhyaḥ
|
Ablative |
नवग्रहानयनकोष्ठकात्
navagrahānayanakoṣṭhakāt
|
नवग्रहानयनकोष्ठकाभ्याम्
navagrahānayanakoṣṭhakābhyām
|
नवग्रहानयनकोष्ठकेभ्यः
navagrahānayanakoṣṭhakebhyaḥ
|
Genitive |
नवग्रहानयनकोष्ठकस्य
navagrahānayanakoṣṭhakasya
|
नवग्रहानयनकोष्ठकयोः
navagrahānayanakoṣṭhakayoḥ
|
नवग्रहानयनकोष्ठकानाम्
navagrahānayanakoṣṭhakānām
|
Locative |
नवग्रहानयनकोष्ठके
navagrahānayanakoṣṭhake
|
नवग्रहानयनकोष्ठकयोः
navagrahānayanakoṣṭhakayoḥ
|
नवग्रहानयनकोष्ठकेषु
navagrahānayanakoṣṭhakeṣu
|