Sanskrit tools

Sanskrit declension


Declension of नवग्रहानयनकोष्ठक navagrahānayanakoṣṭhaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहानयनकोष्ठकम् navagrahānayanakoṣṭhakam
नवग्रहानयनकोष्ठके navagrahānayanakoṣṭhake
नवग्रहानयनकोष्ठकानि navagrahānayanakoṣṭhakāni
Vocative नवग्रहानयनकोष्ठक navagrahānayanakoṣṭhaka
नवग्रहानयनकोष्ठके navagrahānayanakoṣṭhake
नवग्रहानयनकोष्ठकानि navagrahānayanakoṣṭhakāni
Accusative नवग्रहानयनकोष्ठकम् navagrahānayanakoṣṭhakam
नवग्रहानयनकोष्ठके navagrahānayanakoṣṭhake
नवग्रहानयनकोष्ठकानि navagrahānayanakoṣṭhakāni
Instrumental नवग्रहानयनकोष्ठकेन navagrahānayanakoṣṭhakena
नवग्रहानयनकोष्ठकाभ्याम् navagrahānayanakoṣṭhakābhyām
नवग्रहानयनकोष्ठकैः navagrahānayanakoṣṭhakaiḥ
Dative नवग्रहानयनकोष्ठकाय navagrahānayanakoṣṭhakāya
नवग्रहानयनकोष्ठकाभ्याम् navagrahānayanakoṣṭhakābhyām
नवग्रहानयनकोष्ठकेभ्यः navagrahānayanakoṣṭhakebhyaḥ
Ablative नवग्रहानयनकोष्ठकात् navagrahānayanakoṣṭhakāt
नवग्रहानयनकोष्ठकाभ्याम् navagrahānayanakoṣṭhakābhyām
नवग्रहानयनकोष्ठकेभ्यः navagrahānayanakoṣṭhakebhyaḥ
Genitive नवग्रहानयनकोष्ठकस्य navagrahānayanakoṣṭhakasya
नवग्रहानयनकोष्ठकयोः navagrahānayanakoṣṭhakayoḥ
नवग्रहानयनकोष्ठकानाम् navagrahānayanakoṣṭhakānām
Locative नवग्रहानयनकोष्ठके navagrahānayanakoṣṭhake
नवग्रहानयनकोष्ठकयोः navagrahānayanakoṣṭhakayoḥ
नवग्रहानयनकोष्ठकेषु navagrahānayanakoṣṭhakeṣu