| Singular | Dual | Plural |
Nominativo |
नवग्रहानयनकोष्ठकम्
navagrahānayanakoṣṭhakam
|
नवग्रहानयनकोष्ठके
navagrahānayanakoṣṭhake
|
नवग्रहानयनकोष्ठकानि
navagrahānayanakoṣṭhakāni
|
Vocativo |
नवग्रहानयनकोष्ठक
navagrahānayanakoṣṭhaka
|
नवग्रहानयनकोष्ठके
navagrahānayanakoṣṭhake
|
नवग्रहानयनकोष्ठकानि
navagrahānayanakoṣṭhakāni
|
Acusativo |
नवग्रहानयनकोष्ठकम्
navagrahānayanakoṣṭhakam
|
नवग्रहानयनकोष्ठके
navagrahānayanakoṣṭhake
|
नवग्रहानयनकोष्ठकानि
navagrahānayanakoṣṭhakāni
|
Instrumental |
नवग्रहानयनकोष्ठकेन
navagrahānayanakoṣṭhakena
|
नवग्रहानयनकोष्ठकाभ्याम्
navagrahānayanakoṣṭhakābhyām
|
नवग्रहानयनकोष्ठकैः
navagrahānayanakoṣṭhakaiḥ
|
Dativo |
नवग्रहानयनकोष्ठकाय
navagrahānayanakoṣṭhakāya
|
नवग्रहानयनकोष्ठकाभ्याम्
navagrahānayanakoṣṭhakābhyām
|
नवग्रहानयनकोष्ठकेभ्यः
navagrahānayanakoṣṭhakebhyaḥ
|
Ablativo |
नवग्रहानयनकोष्ठकात्
navagrahānayanakoṣṭhakāt
|
नवग्रहानयनकोष्ठकाभ्याम्
navagrahānayanakoṣṭhakābhyām
|
नवग्रहानयनकोष्ठकेभ्यः
navagrahānayanakoṣṭhakebhyaḥ
|
Genitivo |
नवग्रहानयनकोष्ठकस्य
navagrahānayanakoṣṭhakasya
|
नवग्रहानयनकोष्ठकयोः
navagrahānayanakoṣṭhakayoḥ
|
नवग्रहानयनकोष्ठकानाम्
navagrahānayanakoṣṭhakānām
|
Locativo |
नवग्रहानयनकोष्ठके
navagrahānayanakoṣṭhake
|
नवग्रहानयनकोष्ठकयोः
navagrahānayanakoṣṭhakayoḥ
|
नवग्रहानयनकोष्ठकेषु
navagrahānayanakoṣṭhakeṣu
|