Singular | Dual | Plural | |
Nominative |
नवग्वम्
navagvam |
नवग्वे
navagve |
नवग्वानि
navagvāni |
Vocative |
नवग्व
navagva |
नवग्वे
navagve |
नवग्वानि
navagvāni |
Accusative |
नवग्वम्
navagvam |
नवग्वे
navagve |
नवग्वानि
navagvāni |
Instrumental |
नवग्वेन
navagvena |
नवग्वाभ्याम्
navagvābhyām |
नवग्वैः
navagvaiḥ |
Dative |
नवग्वाय
navagvāya |
नवग्वाभ्याम्
navagvābhyām |
नवग्वेभ्यः
navagvebhyaḥ |
Ablative |
नवग्वात्
navagvāt |
नवग्वाभ्याम्
navagvābhyām |
नवग्वेभ्यः
navagvebhyaḥ |
Genitive |
नवग्वस्य
navagvasya |
नवग्वयोः
navagvayoḥ |
नवग्वानाम्
navagvānām |
Locative |
नवग्वे
navagve |
नवग्वयोः
navagvayoḥ |
नवग्वेषु
navagveṣu |