Sanskrit tools

Sanskrit declension


Declension of नवग्व navagva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्वम् navagvam
नवग्वे navagve
नवग्वानि navagvāni
Vocative नवग्व navagva
नवग्वे navagve
नवग्वानि navagvāni
Accusative नवग्वम् navagvam
नवग्वे navagve
नवग्वानि navagvāni
Instrumental नवग्वेन navagvena
नवग्वाभ्याम् navagvābhyām
नवग्वैः navagvaiḥ
Dative नवग्वाय navagvāya
नवग्वाभ्याम् navagvābhyām
नवग्वेभ्यः navagvebhyaḥ
Ablative नवग्वात् navagvāt
नवग्वाभ्याम् navagvābhyām
नवग्वेभ्यः navagvebhyaḥ
Genitive नवग्वस्य navagvasya
नवग्वयोः navagvayoḥ
नवग्वानाम् navagvānām
Locative नवग्वे navagve
नवग्वयोः navagvayoḥ
नवग्वेषु navagveṣu