Singular | Dual | Plural | |
Nominativo |
नवग्वम्
navagvam |
नवग्वे
navagve |
नवग्वानि
navagvāni |
Vocativo |
नवग्व
navagva |
नवग्वे
navagve |
नवग्वानि
navagvāni |
Acusativo |
नवग्वम्
navagvam |
नवग्वे
navagve |
नवग्वानि
navagvāni |
Instrumental |
नवग्वेन
navagvena |
नवग्वाभ्याम्
navagvābhyām |
नवग्वैः
navagvaiḥ |
Dativo |
नवग्वाय
navagvāya |
नवग्वाभ्याम्
navagvābhyām |
नवग्वेभ्यः
navagvebhyaḥ |
Ablativo |
नवग्वात्
navagvāt |
नवग्वाभ्याम्
navagvābhyām |
नवग्वेभ्यः
navagvebhyaḥ |
Genitivo |
नवग्वस्य
navagvasya |
नवग्वयोः
navagvayoḥ |
नवग्वानाम्
navagvānām |
Locativo |
नवग्वे
navagve |
नवग्वयोः
navagvayoḥ |
नवग्वेषु
navagveṣu |