| Singular | Dual | Plural |
Nominative |
नवचत्वारिंशन्
navacatvāriṁśan
|
नवचत्वारिंशन्तौ
navacatvāriṁśantau
|
नवचत्वारिंशन्तः
navacatvāriṁśantaḥ
|
Vocative |
नवचत्वारिंशन्
navacatvāriṁśan
|
नवचत्वारिंशन्तौ
navacatvāriṁśantau
|
नवचत्वारिंशन्तः
navacatvāriṁśantaḥ
|
Accusative |
नवचत्वारिंशन्तम्
navacatvāriṁśantam
|
नवचत्वारिंशन्तौ
navacatvāriṁśantau
|
नवचत्वारिंशतः
navacatvāriṁśataḥ
|
Instrumental |
नवचत्वारिंशता
navacatvāriṁśatā
|
नवचत्वारिंशद्भ्याम्
navacatvāriṁśadbhyām
|
नवचत्वारिंशद्भिः
navacatvāriṁśadbhiḥ
|
Dative |
नवचत्वारिंशते
navacatvāriṁśate
|
नवचत्वारिंशद्भ्याम्
navacatvāriṁśadbhyām
|
नवचत्वारिंशद्भ्यः
navacatvāriṁśadbhyaḥ
|
Ablative |
नवचत्वारिंशतः
navacatvāriṁśataḥ
|
नवचत्वारिंशद्भ्याम्
navacatvāriṁśadbhyām
|
नवचत्वारिंशद्भ्यः
navacatvāriṁśadbhyaḥ
|
Genitive |
नवचत्वारिंशतः
navacatvāriṁśataḥ
|
नवचत्वारिंशतोः
navacatvāriṁśatoḥ
|
नवचत्वारिंशताम्
navacatvāriṁśatām
|
Locative |
नवचत्वारिंशति
navacatvāriṁśati
|
नवचत्वारिंशतोः
navacatvāriṁśatoḥ
|
नवचत्वारिंशत्सु
navacatvāriṁśatsu
|