| Singular | Dual | Plural |
Nominativo |
नवचत्वारिंशन्
navacatvāriṁśan
|
नवचत्वारिंशन्तौ
navacatvāriṁśantau
|
नवचत्वारिंशन्तः
navacatvāriṁśantaḥ
|
Vocativo |
नवचत्वारिंशन्
navacatvāriṁśan
|
नवचत्वारिंशन्तौ
navacatvāriṁśantau
|
नवचत्वारिंशन्तः
navacatvāriṁśantaḥ
|
Acusativo |
नवचत्वारिंशन्तम्
navacatvāriṁśantam
|
नवचत्वारिंशन्तौ
navacatvāriṁśantau
|
नवचत्वारिंशतः
navacatvāriṁśataḥ
|
Instrumental |
नवचत्वारिंशता
navacatvāriṁśatā
|
नवचत्वारिंशद्भ्याम्
navacatvāriṁśadbhyām
|
नवचत्वारिंशद्भिः
navacatvāriṁśadbhiḥ
|
Dativo |
नवचत्वारिंशते
navacatvāriṁśate
|
नवचत्वारिंशद्भ्याम्
navacatvāriṁśadbhyām
|
नवचत्वारिंशद्भ्यः
navacatvāriṁśadbhyaḥ
|
Ablativo |
नवचत्वारिंशतः
navacatvāriṁśataḥ
|
नवचत्वारिंशद्भ्याम्
navacatvāriṁśadbhyām
|
नवचत्वारिंशद्भ्यः
navacatvāriṁśadbhyaḥ
|
Genitivo |
नवचत्वारिंशतः
navacatvāriṁśataḥ
|
नवचत्वारिंशतोः
navacatvāriṁśatoḥ
|
नवचत्वारिंशताम्
navacatvāriṁśatām
|
Locativo |
नवचत्वारिंशति
navacatvāriṁśati
|
नवचत्वारिंशतोः
navacatvāriṁśatoḥ
|
नवचत्वारिंशत्सु
navacatvāriṁśatsu
|