Sanskrit tools

Sanskrit declension


Declension of नवच्छदि navacchadi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवच्छदि navacchadi
नवच्छदिनी navacchadinī
नवच्छदीनि navacchadīni
Vocative नवच्छदे navacchade
नवच्छदि navacchadi
नवच्छदिनी navacchadinī
नवच्छदीनि navacchadīni
Accusative नवच्छदि navacchadi
नवच्छदिनी navacchadinī
नवच्छदीनि navacchadīni
Instrumental नवच्छदिना navacchadinā
नवच्छदिभ्याम् navacchadibhyām
नवच्छदिभिः navacchadibhiḥ
Dative नवच्छदिने navacchadine
नवच्छदिभ्याम् navacchadibhyām
नवच्छदिभ्यः navacchadibhyaḥ
Ablative नवच्छदिनः navacchadinaḥ
नवच्छदिभ्याम् navacchadibhyām
नवच्छदिभ्यः navacchadibhyaḥ
Genitive नवच्छदिनः navacchadinaḥ
नवच्छदिनोः navacchadinoḥ
नवच्छदीनाम् navacchadīnām
Locative नवच्छदिनि navacchadini
नवच्छदिनोः navacchadinoḥ
नवच्छदिषु navacchadiṣu