Singular | Dual | Plural | |
Nominativo |
नवच्छदि
navacchadi |
नवच्छदिनी
navacchadinī |
नवच्छदीनि
navacchadīni |
Vocativo |
नवच्छदे
navacchade नवच्छदि navacchadi |
नवच्छदिनी
navacchadinī |
नवच्छदीनि
navacchadīni |
Acusativo |
नवच्छदि
navacchadi |
नवच्छदिनी
navacchadinī |
नवच्छदीनि
navacchadīni |
Instrumental |
नवच्छदिना
navacchadinā |
नवच्छदिभ्याम्
navacchadibhyām |
नवच्छदिभिः
navacchadibhiḥ |
Dativo |
नवच्छदिने
navacchadine |
नवच्छदिभ्याम्
navacchadibhyām |
नवच्छदिभ्यः
navacchadibhyaḥ |
Ablativo |
नवच्छदिनः
navacchadinaḥ |
नवच्छदिभ्याम्
navacchadibhyām |
नवच्छदिभ्यः
navacchadibhyaḥ |
Genitivo |
नवच्छदिनः
navacchadinaḥ |
नवच्छदिनोः
navacchadinoḥ |
नवच्छदीनाम्
navacchadīnām |
Locativo |
नवच्छदिनि
navacchadini |
नवच्छदिनोः
navacchadinoḥ |
नवच्छदिषु
navacchadiṣu |