Sanskrit tools

Sanskrit declension


Declension of नवतत्त्व navatattva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतत्त्वम् navatattvam
नवतत्त्वे navatattve
नवतत्त्वानि navatattvāni
Vocative नवतत्त्व navatattva
नवतत्त्वे navatattve
नवतत्त्वानि navatattvāni
Accusative नवतत्त्वम् navatattvam
नवतत्त्वे navatattve
नवतत्त्वानि navatattvāni
Instrumental नवतत्त्वेन navatattvena
नवतत्त्वाभ्याम् navatattvābhyām
नवतत्त्वैः navatattvaiḥ
Dative नवतत्त्वाय navatattvāya
नवतत्त्वाभ्याम् navatattvābhyām
नवतत्त्वेभ्यः navatattvebhyaḥ
Ablative नवतत्त्वात् navatattvāt
नवतत्त्वाभ्याम् navatattvābhyām
नवतत्त्वेभ्यः navatattvebhyaḥ
Genitive नवतत्त्वस्य navatattvasya
नवतत्त्वयोः navatattvayoḥ
नवतत्त्वानाम् navatattvānām
Locative नवतत्त्वे navatattve
नवतत्त्वयोः navatattvayoḥ
नवतत्त्वेषु navatattveṣu