Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवतत्त्व navatattva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवतत्त्वम् navatattvam
नवतत्त्वे navatattve
नवतत्त्वानि navatattvāni
Vocativo नवतत्त्व navatattva
नवतत्त्वे navatattve
नवतत्त्वानि navatattvāni
Acusativo नवतत्त्वम् navatattvam
नवतत्त्वे navatattve
नवतत्त्वानि navatattvāni
Instrumental नवतत्त्वेन navatattvena
नवतत्त्वाभ्याम् navatattvābhyām
नवतत्त्वैः navatattvaiḥ
Dativo नवतत्त्वाय navatattvāya
नवतत्त्वाभ्याम् navatattvābhyām
नवतत्त्वेभ्यः navatattvebhyaḥ
Ablativo नवतत्त्वात् navatattvāt
नवतत्त्वाभ्याम् navatattvābhyām
नवतत्त्वेभ्यः navatattvebhyaḥ
Genitivo नवतत्त्वस्य navatattvasya
नवतत्त्वयोः navatattvayoḥ
नवतत्त्वानाम् navatattvānām
Locativo नवतत्त्वे navatattve
नवतत्त्वयोः navatattvayoḥ
नवतत्त्वेषु navatattveṣu