Sanskrit tools

Sanskrit declension


Declension of नवतत्त्वप्रकरण navatattvaprakaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतत्त्वप्रकरणम् navatattvaprakaraṇam
नवतत्त्वप्रकरणे navatattvaprakaraṇe
नवतत्त्वप्रकरणानि navatattvaprakaraṇāni
Vocative नवतत्त्वप्रकरण navatattvaprakaraṇa
नवतत्त्वप्रकरणे navatattvaprakaraṇe
नवतत्त्वप्रकरणानि navatattvaprakaraṇāni
Accusative नवतत्त्वप्रकरणम् navatattvaprakaraṇam
नवतत्त्वप्रकरणे navatattvaprakaraṇe
नवतत्त्वप्रकरणानि navatattvaprakaraṇāni
Instrumental नवतत्त्वप्रकरणेन navatattvaprakaraṇena
नवतत्त्वप्रकरणाभ्याम् navatattvaprakaraṇābhyām
नवतत्त्वप्रकरणैः navatattvaprakaraṇaiḥ
Dative नवतत्त्वप्रकरणाय navatattvaprakaraṇāya
नवतत्त्वप्रकरणाभ्याम् navatattvaprakaraṇābhyām
नवतत्त्वप्रकरणेभ्यः navatattvaprakaraṇebhyaḥ
Ablative नवतत्त्वप्रकरणात् navatattvaprakaraṇāt
नवतत्त्वप्रकरणाभ्याम् navatattvaprakaraṇābhyām
नवतत्त्वप्रकरणेभ्यः navatattvaprakaraṇebhyaḥ
Genitive नवतत्त्वप्रकरणस्य navatattvaprakaraṇasya
नवतत्त्वप्रकरणयोः navatattvaprakaraṇayoḥ
नवतत्त्वप्रकरणानाम् navatattvaprakaraṇānām
Locative नवतत्त्वप्रकरणे navatattvaprakaraṇe
नवतत्त्वप्रकरणयोः navatattvaprakaraṇayoḥ
नवतत्त्वप्रकरणेषु navatattvaprakaraṇeṣu