Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवतत्त्वप्रकरण navatattvaprakaraṇa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवतत्त्वप्रकरणम् navatattvaprakaraṇam
नवतत्त्वप्रकरणे navatattvaprakaraṇe
नवतत्त्वप्रकरणानि navatattvaprakaraṇāni
Vocativo नवतत्त्वप्रकरण navatattvaprakaraṇa
नवतत्त्वप्रकरणे navatattvaprakaraṇe
नवतत्त्वप्रकरणानि navatattvaprakaraṇāni
Acusativo नवतत्त्वप्रकरणम् navatattvaprakaraṇam
नवतत्त्वप्रकरणे navatattvaprakaraṇe
नवतत्त्वप्रकरणानि navatattvaprakaraṇāni
Instrumental नवतत्त्वप्रकरणेन navatattvaprakaraṇena
नवतत्त्वप्रकरणाभ्याम् navatattvaprakaraṇābhyām
नवतत्त्वप्रकरणैः navatattvaprakaraṇaiḥ
Dativo नवतत्त्वप्रकरणाय navatattvaprakaraṇāya
नवतत्त्वप्रकरणाभ्याम् navatattvaprakaraṇābhyām
नवतत्त्वप्रकरणेभ्यः navatattvaprakaraṇebhyaḥ
Ablativo नवतत्त्वप्रकरणात् navatattvaprakaraṇāt
नवतत्त्वप्रकरणाभ्याम् navatattvaprakaraṇābhyām
नवतत्त्वप्रकरणेभ्यः navatattvaprakaraṇebhyaḥ
Genitivo नवतत्त्वप्रकरणस्य navatattvaprakaraṇasya
नवतत्त्वप्रकरणयोः navatattvaprakaraṇayoḥ
नवतत्त्वप्रकरणानाम् navatattvaprakaraṇānām
Locativo नवतत्त्वप्रकरणे navatattvaprakaraṇe
नवतत्त्वप्रकरणयोः navatattvaprakaraṇayoḥ
नवतत्त्वप्रकरणेषु navatattvaprakaraṇeṣu