| Singular | Dual | Plural |
Nominativo |
नवतत्त्वप्रकरणम्
navatattvaprakaraṇam
|
नवतत्त्वप्रकरणे
navatattvaprakaraṇe
|
नवतत्त्वप्रकरणानि
navatattvaprakaraṇāni
|
Vocativo |
नवतत्त्वप्रकरण
navatattvaprakaraṇa
|
नवतत्त्वप्रकरणे
navatattvaprakaraṇe
|
नवतत्त्वप्रकरणानि
navatattvaprakaraṇāni
|
Acusativo |
नवतत्त्वप्रकरणम्
navatattvaprakaraṇam
|
नवतत्त्वप्रकरणे
navatattvaprakaraṇe
|
नवतत्त्वप्रकरणानि
navatattvaprakaraṇāni
|
Instrumental |
नवतत्त्वप्रकरणेन
navatattvaprakaraṇena
|
नवतत्त्वप्रकरणाभ्याम्
navatattvaprakaraṇābhyām
|
नवतत्त्वप्रकरणैः
navatattvaprakaraṇaiḥ
|
Dativo |
नवतत्त्वप्रकरणाय
navatattvaprakaraṇāya
|
नवतत्त्वप्रकरणाभ्याम्
navatattvaprakaraṇābhyām
|
नवतत्त्वप्रकरणेभ्यः
navatattvaprakaraṇebhyaḥ
|
Ablativo |
नवतत्त्वप्रकरणात्
navatattvaprakaraṇāt
|
नवतत्त्वप्रकरणाभ्याम्
navatattvaprakaraṇābhyām
|
नवतत्त्वप्रकरणेभ्यः
navatattvaprakaraṇebhyaḥ
|
Genitivo |
नवतत्त्वप्रकरणस्य
navatattvaprakaraṇasya
|
नवतत्त्वप्रकरणयोः
navatattvaprakaraṇayoḥ
|
नवतत्त्वप्रकरणानाम्
navatattvaprakaraṇānām
|
Locativo |
नवतत्त्वप्रकरणे
navatattvaprakaraṇe
|
नवतत्त्वप्रकरणयोः
navatattvaprakaraṇayoḥ
|
नवतत्त्वप्रकरणेषु
navatattvaprakaraṇeṣu
|