Sanskrit tools

Sanskrit declension


Declension of नवतत्त्वबालावबोध navatattvabālāvabodha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतत्त्वबालावबोधः navatattvabālāvabodhaḥ
नवतत्त्वबालावबोधौ navatattvabālāvabodhau
नवतत्त्वबालावबोधाः navatattvabālāvabodhāḥ
Vocative नवतत्त्वबालावबोध navatattvabālāvabodha
नवतत्त्वबालावबोधौ navatattvabālāvabodhau
नवतत्त्वबालावबोधाः navatattvabālāvabodhāḥ
Accusative नवतत्त्वबालावबोधम् navatattvabālāvabodham
नवतत्त्वबालावबोधौ navatattvabālāvabodhau
नवतत्त्वबालावबोधान् navatattvabālāvabodhān
Instrumental नवतत्त्वबालावबोधेन navatattvabālāvabodhena
नवतत्त्वबालावबोधाभ्याम् navatattvabālāvabodhābhyām
नवतत्त्वबालावबोधैः navatattvabālāvabodhaiḥ
Dative नवतत्त्वबालावबोधाय navatattvabālāvabodhāya
नवतत्त्वबालावबोधाभ्याम् navatattvabālāvabodhābhyām
नवतत्त्वबालावबोधेभ्यः navatattvabālāvabodhebhyaḥ
Ablative नवतत्त्वबालावबोधात् navatattvabālāvabodhāt
नवतत्त्वबालावबोधाभ्याम् navatattvabālāvabodhābhyām
नवतत्त्वबालावबोधेभ्यः navatattvabālāvabodhebhyaḥ
Genitive नवतत्त्वबालावबोधस्य navatattvabālāvabodhasya
नवतत्त्वबालावबोधयोः navatattvabālāvabodhayoḥ
नवतत्त्वबालावबोधानाम् navatattvabālāvabodhānām
Locative नवतत्त्वबालावबोधे navatattvabālāvabodhe
नवतत्त्वबालावबोधयोः navatattvabālāvabodhayoḥ
नवतत्त्वबालावबोधेषु navatattvabālāvabodheṣu