| Singular | Dual | Plural |
Nominativo |
नवतत्त्वबालावबोधः
navatattvabālāvabodhaḥ
|
नवतत्त्वबालावबोधौ
navatattvabālāvabodhau
|
नवतत्त्वबालावबोधाः
navatattvabālāvabodhāḥ
|
Vocativo |
नवतत्त्वबालावबोध
navatattvabālāvabodha
|
नवतत्त्वबालावबोधौ
navatattvabālāvabodhau
|
नवतत्त्वबालावबोधाः
navatattvabālāvabodhāḥ
|
Acusativo |
नवतत्त्वबालावबोधम्
navatattvabālāvabodham
|
नवतत्त्वबालावबोधौ
navatattvabālāvabodhau
|
नवतत्त्वबालावबोधान्
navatattvabālāvabodhān
|
Instrumental |
नवतत्त्वबालावबोधेन
navatattvabālāvabodhena
|
नवतत्त्वबालावबोधाभ्याम्
navatattvabālāvabodhābhyām
|
नवतत्त्वबालावबोधैः
navatattvabālāvabodhaiḥ
|
Dativo |
नवतत्त्वबालावबोधाय
navatattvabālāvabodhāya
|
नवतत्त्वबालावबोधाभ्याम्
navatattvabālāvabodhābhyām
|
नवतत्त्वबालावबोधेभ्यः
navatattvabālāvabodhebhyaḥ
|
Ablativo |
नवतत्त्वबालावबोधात्
navatattvabālāvabodhāt
|
नवतत्त्वबालावबोधाभ्याम्
navatattvabālāvabodhābhyām
|
नवतत्त्वबालावबोधेभ्यः
navatattvabālāvabodhebhyaḥ
|
Genitivo |
नवतत्त्वबालावबोधस्य
navatattvabālāvabodhasya
|
नवतत्त्वबालावबोधयोः
navatattvabālāvabodhayoḥ
|
नवतत्त्वबालावबोधानाम्
navatattvabālāvabodhānām
|
Locativo |
नवतत्त्वबालावबोधे
navatattvabālāvabodhe
|
नवतत्त्वबालावबोधयोः
navatattvabālāvabodhayoḥ
|
नवतत्त्वबालावबोधेषु
navatattvabālāvabodheṣu
|