Sanskrit tools

Sanskrit declension


Declension of नवतन्तु navatantu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतन्तुः navatantuḥ
नवतन्तू navatantū
नवतन्तवः navatantavaḥ
Vocative नवतन्तो navatanto
नवतन्तू navatantū
नवतन्तवः navatantavaḥ
Accusative नवतन्तुम् navatantum
नवतन्तू navatantū
नवतन्तून् navatantūn
Instrumental नवतन्तुना navatantunā
नवतन्तुभ्याम् navatantubhyām
नवतन्तुभिः navatantubhiḥ
Dative नवतन्तवे navatantave
नवतन्तुभ्याम् navatantubhyām
नवतन्तुभ्यः navatantubhyaḥ
Ablative नवतन्तोः navatantoḥ
नवतन्तुभ्याम् navatantubhyām
नवतन्तुभ्यः navatantubhyaḥ
Genitive नवतन्तोः navatantoḥ
नवतन्त्वोः navatantvoḥ
नवतन्तूनाम् navatantūnām
Locative नवतन्तौ navatantau
नवतन्त्वोः navatantvoḥ
नवतन्तुषु navatantuṣu