Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवतन्तु navatantu, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवतन्तुः navatantuḥ
नवतन्तू navatantū
नवतन्तवः navatantavaḥ
Vocativo नवतन्तो navatanto
नवतन्तू navatantū
नवतन्तवः navatantavaḥ
Acusativo नवतन्तुम् navatantum
नवतन्तू navatantū
नवतन्तून् navatantūn
Instrumental नवतन्तुना navatantunā
नवतन्तुभ्याम् navatantubhyām
नवतन्तुभिः navatantubhiḥ
Dativo नवतन्तवे navatantave
नवतन्तुभ्याम् navatantubhyām
नवतन्तुभ्यः navatantubhyaḥ
Ablativo नवतन्तोः navatantoḥ
नवतन्तुभ्याम् navatantubhyām
नवतन्तुभ्यः navatantubhyaḥ
Genitivo नवतन्तोः navatantoḥ
नवतन्त्वोः navatantvoḥ
नवतन्तूनाम् navatantūnām
Locativo नवतन्तौ navatantau
नवतन्त्वोः navatantvoḥ
नवतन्तुषु navatantuṣu