| Singular | Dual | Plural |
Nominativo |
नवतन्तुः
navatantuḥ
|
नवतन्तू
navatantū
|
नवतन्तवः
navatantavaḥ
|
Vocativo |
नवतन्तो
navatanto
|
नवतन्तू
navatantū
|
नवतन्तवः
navatantavaḥ
|
Acusativo |
नवतन्तुम्
navatantum
|
नवतन्तू
navatantū
|
नवतन्तून्
navatantūn
|
Instrumental |
नवतन्तुना
navatantunā
|
नवतन्तुभ्याम्
navatantubhyām
|
नवतन्तुभिः
navatantubhiḥ
|
Dativo |
नवतन्तवे
navatantave
|
नवतन्तुभ्याम्
navatantubhyām
|
नवतन्तुभ्यः
navatantubhyaḥ
|
Ablativo |
नवतन्तोः
navatantoḥ
|
नवतन्तुभ्याम्
navatantubhyām
|
नवतन्तुभ्यः
navatantubhyaḥ
|
Genitivo |
नवतन्तोः
navatantoḥ
|
नवतन्त्वोः
navatantvoḥ
|
नवतन्तूनाम्
navatantūnām
|
Locativo |
नवतन्तौ
navatantau
|
नवतन्त्वोः
navatantvoḥ
|
नवतन्तुषु
navatantuṣu
|