Sanskrit tools

Sanskrit declension


Declension of नवतर्द्मा navatardmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतर्द्मा navatardmā
नवतर्द्मे navatardme
नवतर्द्माः navatardmāḥ
Vocative नवतर्द्मे navatardme
नवतर्द्मे navatardme
नवतर्द्माः navatardmāḥ
Accusative नवतर्द्माम् navatardmām
नवतर्द्मे navatardme
नवतर्द्माः navatardmāḥ
Instrumental नवतर्द्मया navatardmayā
नवतर्द्माभ्याम् navatardmābhyām
नवतर्द्माभिः navatardmābhiḥ
Dative नवतर्द्मायै navatardmāyai
नवतर्द्माभ्याम् navatardmābhyām
नवतर्द्माभ्यः navatardmābhyaḥ
Ablative नवतर्द्मायाः navatardmāyāḥ
नवतर्द्माभ्याम् navatardmābhyām
नवतर्द्माभ्यः navatardmābhyaḥ
Genitive नवतर्द्मायाः navatardmāyāḥ
नवतर्द्मयोः navatardmayoḥ
नवतर्द्मानाम् navatardmānām
Locative नवतर्द्मायाम् navatardmāyām
नवतर्द्मयोः navatardmayoḥ
नवतर्द्मासु navatardmāsu