| Singular | Dual | Plural |
Nominativo |
नवतर्द्मा
navatardmā
|
नवतर्द्मे
navatardme
|
नवतर्द्माः
navatardmāḥ
|
Vocativo |
नवतर्द्मे
navatardme
|
नवतर्द्मे
navatardme
|
नवतर्द्माः
navatardmāḥ
|
Acusativo |
नवतर्द्माम्
navatardmām
|
नवतर्द्मे
navatardme
|
नवतर्द्माः
navatardmāḥ
|
Instrumental |
नवतर्द्मया
navatardmayā
|
नवतर्द्माभ्याम्
navatardmābhyām
|
नवतर्द्माभिः
navatardmābhiḥ
|
Dativo |
नवतर्द्मायै
navatardmāyai
|
नवतर्द्माभ्याम्
navatardmābhyām
|
नवतर्द्माभ्यः
navatardmābhyaḥ
|
Ablativo |
नवतर्द्मायाः
navatardmāyāḥ
|
नवतर्द्माभ्याम्
navatardmābhyām
|
नवतर्द्माभ्यः
navatardmābhyaḥ
|
Genitivo |
नवतर्द्मायाः
navatardmāyāḥ
|
नवतर्द्मयोः
navatardmayoḥ
|
नवतर्द्मानाम्
navatardmānām
|
Locativo |
नवतर्द्मायाम्
navatardmāyām
|
नवतर्द्मयोः
navatardmayoḥ
|
नवतर्द्मासु
navatardmāsu
|