Sanskrit tools

Sanskrit declension


Declension of नवतान्तव navatāntava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतान्तवम् navatāntavam
नवतान्तवे navatāntave
नवतान्तवानि navatāntavāni
Vocative नवतान्तव navatāntava
नवतान्तवे navatāntave
नवतान्तवानि navatāntavāni
Accusative नवतान्तवम् navatāntavam
नवतान्तवे navatāntave
नवतान्तवानि navatāntavāni
Instrumental नवतान्तवेन navatāntavena
नवतान्तवाभ्याम् navatāntavābhyām
नवतान्तवैः navatāntavaiḥ
Dative नवतान्तवाय navatāntavāya
नवतान्तवाभ्याम् navatāntavābhyām
नवतान्तवेभ्यः navatāntavebhyaḥ
Ablative नवतान्तवात् navatāntavāt
नवतान्तवाभ्याम् navatāntavābhyām
नवतान्तवेभ्यः navatāntavebhyaḥ
Genitive नवतान्तवस्य navatāntavasya
नवतान्तवयोः navatāntavayoḥ
नवतान्तवानाम् navatāntavānām
Locative नवतान्तवे navatāntave
नवतान्तवयोः navatāntavayoḥ
नवतान्तवेषु navatāntaveṣu