Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवतान्तव navatāntava, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवतान्तवम् navatāntavam
नवतान्तवे navatāntave
नवतान्तवानि navatāntavāni
Vocativo नवतान्तव navatāntava
नवतान्तवे navatāntave
नवतान्तवानि navatāntavāni
Acusativo नवतान्तवम् navatāntavam
नवतान्तवे navatāntave
नवतान्तवानि navatāntavāni
Instrumental नवतान्तवेन navatāntavena
नवतान्तवाभ्याम् navatāntavābhyām
नवतान्तवैः navatāntavaiḥ
Dativo नवतान्तवाय navatāntavāya
नवतान्तवाभ्याम् navatāntavābhyām
नवतान्तवेभ्यः navatāntavebhyaḥ
Ablativo नवतान्तवात् navatāntavāt
नवतान्तवाभ्याम् navatāntavābhyām
नवतान्तवेभ्यः navatāntavebhyaḥ
Genitivo नवतान्तवस्य navatāntavasya
नवतान्तवयोः navatāntavayoḥ
नवतान्तवानाम् navatāntavānām
Locativo नवतान्तवे navatāntave
नवतान्तवयोः navatāntavayoḥ
नवतान्तवेषु navatāntaveṣu