| Singular | Dual | Plural |
Nominativo |
नवतान्तवम्
navatāntavam
|
नवतान्तवे
navatāntave
|
नवतान्तवानि
navatāntavāni
|
Vocativo |
नवतान्तव
navatāntava
|
नवतान्तवे
navatāntave
|
नवतान्तवानि
navatāntavāni
|
Acusativo |
नवतान्तवम्
navatāntavam
|
नवतान्तवे
navatāntave
|
नवतान्तवानि
navatāntavāni
|
Instrumental |
नवतान्तवेन
navatāntavena
|
नवतान्तवाभ्याम्
navatāntavābhyām
|
नवतान्तवैः
navatāntavaiḥ
|
Dativo |
नवतान्तवाय
navatāntavāya
|
नवतान्तवाभ्याम्
navatāntavābhyām
|
नवतान्तवेभ्यः
navatāntavebhyaḥ
|
Ablativo |
नवतान्तवात्
navatāntavāt
|
नवतान्तवाभ्याम्
navatāntavābhyām
|
नवतान्तवेभ्यः
navatāntavebhyaḥ
|
Genitivo |
नवतान्तवस्य
navatāntavasya
|
नवतान्तवयोः
navatāntavayoḥ
|
नवतान्तवानाम्
navatāntavānām
|
Locativo |
नवतान्तवे
navatāntave
|
नवतान्तवयोः
navatāntavayoḥ
|
नवतान्तवेषु
navatāntaveṣu
|