Sanskrit tools

Sanskrit declension


Declension of नवत्व navatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवत्वम् navatvam
नवत्वे navatve
नवत्वानि navatvāni
Vocative नवत्व navatva
नवत्वे navatve
नवत्वानि navatvāni
Accusative नवत्वम् navatvam
नवत्वे navatve
नवत्वानि navatvāni
Instrumental नवत्वेन navatvena
नवत्वाभ्याम् navatvābhyām
नवत्वैः navatvaiḥ
Dative नवत्वाय navatvāya
नवत्वाभ्याम् navatvābhyām
नवत्वेभ्यः navatvebhyaḥ
Ablative नवत्वात् navatvāt
नवत्वाभ्याम् navatvābhyām
नवत्वेभ्यः navatvebhyaḥ
Genitive नवत्वस्य navatvasya
नवत्वयोः navatvayoḥ
नवत्वानाम् navatvānām
Locative नवत्वे navatve
नवत्वयोः navatvayoḥ
नवत्वेषु navatveṣu