Singular | Dual | Plural | |
Nominativo |
नवत्वम्
navatvam |
नवत्वे
navatve |
नवत्वानि
navatvāni |
Vocativo |
नवत्व
navatva |
नवत्वे
navatve |
नवत्वानि
navatvāni |
Acusativo |
नवत्वम्
navatvam |
नवत्वे
navatve |
नवत्वानि
navatvāni |
Instrumental |
नवत्वेन
navatvena |
नवत्वाभ्याम्
navatvābhyām |
नवत्वैः
navatvaiḥ |
Dativo |
नवत्वाय
navatvāya |
नवत्वाभ्याम्
navatvābhyām |
नवत्वेभ्यः
navatvebhyaḥ |
Ablativo |
नवत्वात्
navatvāt |
नवत्वाभ्याम्
navatvābhyām |
नवत्वेभ्यः
navatvebhyaḥ |
Genitivo |
नवत्वस्य
navatvasya |
नवत्वयोः
navatvayoḥ |
नवत्वानाम्
navatvānām |
Locativo |
नवत्वे
navatve |
नवत्वयोः
navatvayoḥ |
नवत्वेषु
navatveṣu |