Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवत्व navatva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवत्वम् navatvam
नवत्वे navatve
नवत्वानि navatvāni
Vocativo नवत्व navatva
नवत्वे navatve
नवत्वानि navatvāni
Acusativo नवत्वम् navatvam
नवत्वे navatve
नवत्वानि navatvāni
Instrumental नवत्वेन navatvena
नवत्वाभ्याम् navatvābhyām
नवत्वैः navatvaiḥ
Dativo नवत्वाय navatvāya
नवत्वाभ्याम् navatvābhyām
नवत्वेभ्यः navatvebhyaḥ
Ablativo नवत्वात् navatvāt
नवत्वाभ्याम् navatvābhyām
नवत्वेभ्यः navatvebhyaḥ
Genitivo नवत्वस्य navatvasya
नवत्वयोः navatvayoḥ
नवत्वानाम् navatvānām
Locativo नवत्वे navatve
नवत्वयोः navatvayoḥ
नवत्वेषु navatveṣu