Singular | Dual | Plural | |
Nominative |
नवदशम्
navadaśam |
नवदशे
navadaśe |
नवदशानि
navadaśāni |
Vocative |
नवदश
navadaśa |
नवदशे
navadaśe |
नवदशानि
navadaśāni |
Accusative |
नवदशम्
navadaśam |
नवदशे
navadaśe |
नवदशानि
navadaśāni |
Instrumental |
नवदशेन
navadaśena |
नवदशाभ्याम्
navadaśābhyām |
नवदशैः
navadaśaiḥ |
Dative |
नवदशाय
navadaśāya |
नवदशाभ्याम्
navadaśābhyām |
नवदशेभ्यः
navadaśebhyaḥ |
Ablative |
नवदशात्
navadaśāt |
नवदशाभ्याम्
navadaśābhyām |
नवदशेभ्यः
navadaśebhyaḥ |
Genitive |
नवदशस्य
navadaśasya |
नवदशयोः
navadaśayoḥ |
नवदशानाम्
navadaśānām |
Locative |
नवदशे
navadaśe |
नवदशयोः
navadaśayoḥ |
नवदशेषु
navadaśeṣu |