Sanskrit tools

Sanskrit declension


Declension of नवदश navadaśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवदशम् navadaśam
नवदशे navadaśe
नवदशानि navadaśāni
Vocative नवदश navadaśa
नवदशे navadaśe
नवदशानि navadaśāni
Accusative नवदशम् navadaśam
नवदशे navadaśe
नवदशानि navadaśāni
Instrumental नवदशेन navadaśena
नवदशाभ्याम् navadaśābhyām
नवदशैः navadaśaiḥ
Dative नवदशाय navadaśāya
नवदशाभ्याम् navadaśābhyām
नवदशेभ्यः navadaśebhyaḥ
Ablative नवदशात् navadaśāt
नवदशाभ्याम् navadaśābhyām
नवदशेभ्यः navadaśebhyaḥ
Genitive नवदशस्य navadaśasya
नवदशयोः navadaśayoḥ
नवदशानाम् navadaśānām
Locative नवदशे navadaśe
नवदशयोः navadaśayoḥ
नवदशेषु navadaśeṣu