Singular | Dual | Plural | |
Nominativo |
नवदशम्
navadaśam |
नवदशे
navadaśe |
नवदशानि
navadaśāni |
Vocativo |
नवदश
navadaśa |
नवदशे
navadaśe |
नवदशानि
navadaśāni |
Acusativo |
नवदशम्
navadaśam |
नवदशे
navadaśe |
नवदशानि
navadaśāni |
Instrumental |
नवदशेन
navadaśena |
नवदशाभ्याम्
navadaśābhyām |
नवदशैः
navadaśaiḥ |
Dativo |
नवदशाय
navadaśāya |
नवदशाभ्याम्
navadaśābhyām |
नवदशेभ्यः
navadaśebhyaḥ |
Ablativo |
नवदशात्
navadaśāt |
नवदशाभ्याम्
navadaśābhyām |
नवदशेभ्यः
navadaśebhyaḥ |
Genitivo |
नवदशस्य
navadaśasya |
नवदशयोः
navadaśayoḥ |
नवदशानाम्
navadaśānām |
Locativo |
नवदशे
navadaśe |
नवदशयोः
navadaśayoḥ |
नवदशेषु
navadaśeṣu |