Sanskrit tools

Sanskrit declension


Declension of नवदुर्गा navadurgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवदुर्गा navadurgā
नवदुर्गे navadurge
नवदुर्गाः navadurgāḥ
Vocative नवदुर्गे navadurge
नवदुर्गे navadurge
नवदुर्गाः navadurgāḥ
Accusative नवदुर्गाम् navadurgām
नवदुर्गे navadurge
नवदुर्गाः navadurgāḥ
Instrumental नवदुर्गया navadurgayā
नवदुर्गाभ्याम् navadurgābhyām
नवदुर्गाभिः navadurgābhiḥ
Dative नवदुर्गायै navadurgāyai
नवदुर्गाभ्याम् navadurgābhyām
नवदुर्गाभ्यः navadurgābhyaḥ
Ablative नवदुर्गायाः navadurgāyāḥ
नवदुर्गाभ्याम् navadurgābhyām
नवदुर्गाभ्यः navadurgābhyaḥ
Genitive नवदुर्गायाः navadurgāyāḥ
नवदुर्गयोः navadurgayoḥ
नवदुर्गाणाम् navadurgāṇām
Locative नवदुर्गायाम् navadurgāyām
नवदुर्गयोः navadurgayoḥ
नवदुर्गासु navadurgāsu