| Singular | Dual | Plural |
Nominativo |
नवदुर्गा
navadurgā
|
नवदुर्गे
navadurge
|
नवदुर्गाः
navadurgāḥ
|
Vocativo |
नवदुर्गे
navadurge
|
नवदुर्गे
navadurge
|
नवदुर्गाः
navadurgāḥ
|
Acusativo |
नवदुर्गाम्
navadurgām
|
नवदुर्गे
navadurge
|
नवदुर्गाः
navadurgāḥ
|
Instrumental |
नवदुर्गया
navadurgayā
|
नवदुर्गाभ्याम्
navadurgābhyām
|
नवदुर्गाभिः
navadurgābhiḥ
|
Dativo |
नवदुर्गायै
navadurgāyai
|
नवदुर्गाभ्याम्
navadurgābhyām
|
नवदुर्गाभ्यः
navadurgābhyaḥ
|
Ablativo |
नवदुर्गायाः
navadurgāyāḥ
|
नवदुर्गाभ्याम्
navadurgābhyām
|
नवदुर्गाभ्यः
navadurgābhyaḥ
|
Genitivo |
नवदुर्गायाः
navadurgāyāḥ
|
नवदुर्गयोः
navadurgayoḥ
|
नवदुर्गाणाम्
navadurgāṇām
|
Locativo |
नवदुर्गायाम्
navadurgāyām
|
नवदुर्गयोः
navadurgayoḥ
|
नवदुर्गासु
navadurgāsu
|