Sanskrit tools

Sanskrit declension


Declension of नवदोला navadolā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवदोला navadolā
नवदोले navadole
नवदोलाः navadolāḥ
Vocative नवदोले navadole
नवदोले navadole
नवदोलाः navadolāḥ
Accusative नवदोलाम् navadolām
नवदोले navadole
नवदोलाः navadolāḥ
Instrumental नवदोलया navadolayā
नवदोलाभ्याम् navadolābhyām
नवदोलाभिः navadolābhiḥ
Dative नवदोलायै navadolāyai
नवदोलाभ्याम् navadolābhyām
नवदोलाभ्यः navadolābhyaḥ
Ablative नवदोलायाः navadolāyāḥ
नवदोलाभ्याम् navadolābhyām
नवदोलाभ्यः navadolābhyaḥ
Genitive नवदोलायाः navadolāyāḥ
नवदोलयोः navadolayoḥ
नवदोलानाम् navadolānām
Locative नवदोलायाम् navadolāyām
नवदोलयोः navadolayoḥ
नवदोलासु navadolāsu