Singular | Dual | Plural | |
Nominativo |
नवदोला
navadolā |
नवदोले
navadole |
नवदोलाः
navadolāḥ |
Vocativo |
नवदोले
navadole |
नवदोले
navadole |
नवदोलाः
navadolāḥ |
Acusativo |
नवदोलाम्
navadolām |
नवदोले
navadole |
नवदोलाः
navadolāḥ |
Instrumental |
नवदोलया
navadolayā |
नवदोलाभ्याम्
navadolābhyām |
नवदोलाभिः
navadolābhiḥ |
Dativo |
नवदोलायै
navadolāyai |
नवदोलाभ्याम्
navadolābhyām |
नवदोलाभ्यः
navadolābhyaḥ |
Ablativo |
नवदोलायाः
navadolāyāḥ |
नवदोलाभ्याम्
navadolābhyām |
नवदोलाभ्यः
navadolābhyaḥ |
Genitivo |
नवदोलायाः
navadolāyāḥ |
नवदोलयोः
navadolayoḥ |
नवदोलानाम्
navadolānām |
Locativo |
नवदोलायाम्
navadolāyām |
नवदोलयोः
navadolayoḥ |
नवदोलासु
navadolāsu |