| Singular | Dual | Plural |
Nominative |
नवद्वारम्
navadvāram
|
नवद्वारे
navadvāre
|
नवद्वाराणि
navadvārāṇi
|
Vocative |
नवद्वार
navadvāra
|
नवद्वारे
navadvāre
|
नवद्वाराणि
navadvārāṇi
|
Accusative |
नवद्वारम्
navadvāram
|
नवद्वारे
navadvāre
|
नवद्वाराणि
navadvārāṇi
|
Instrumental |
नवद्वारेण
navadvāreṇa
|
नवद्वाराभ्याम्
navadvārābhyām
|
नवद्वारैः
navadvāraiḥ
|
Dative |
नवद्वाराय
navadvārāya
|
नवद्वाराभ्याम्
navadvārābhyām
|
नवद्वारेभ्यः
navadvārebhyaḥ
|
Ablative |
नवद्वारात्
navadvārāt
|
नवद्वाराभ्याम्
navadvārābhyām
|
नवद्वारेभ्यः
navadvārebhyaḥ
|
Genitive |
नवद्वारस्य
navadvārasya
|
नवद्वारयोः
navadvārayoḥ
|
नवद्वाराणाम्
navadvārāṇām
|
Locative |
नवद्वारे
navadvāre
|
नवद्वारयोः
navadvārayoḥ
|
नवद्वारेषु
navadvāreṣu
|