| Singular | Dual | Plural |
Nominativo |
नवद्वारम्
navadvāram
|
नवद्वारे
navadvāre
|
नवद्वाराणि
navadvārāṇi
|
Vocativo |
नवद्वार
navadvāra
|
नवद्वारे
navadvāre
|
नवद्वाराणि
navadvārāṇi
|
Acusativo |
नवद्वारम्
navadvāram
|
नवद्वारे
navadvāre
|
नवद्वाराणि
navadvārāṇi
|
Instrumental |
नवद्वारेण
navadvāreṇa
|
नवद्वाराभ्याम्
navadvārābhyām
|
नवद्वारैः
navadvāraiḥ
|
Dativo |
नवद्वाराय
navadvārāya
|
नवद्वाराभ्याम्
navadvārābhyām
|
नवद्वारेभ्यः
navadvārebhyaḥ
|
Ablativo |
नवद्वारात्
navadvārāt
|
नवद्वाराभ्याम्
navadvārābhyām
|
नवद्वारेभ्यः
navadvārebhyaḥ
|
Genitivo |
नवद्वारस्य
navadvārasya
|
नवद्वारयोः
navadvārayoḥ
|
नवद्वाराणाम्
navadvārāṇām
|
Locativo |
नवद्वारे
navadvāre
|
नवद्वारयोः
navadvārayoḥ
|
नवद्वारेषु
navadvāreṣu
|