Sanskrit tools

Sanskrit declension


Declension of नवद्वारा navadvārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवद्वारा navadvārā
नवद्वारे navadvāre
नवद्वाराः navadvārāḥ
Vocative नवद्वारे navadvāre
नवद्वारे navadvāre
नवद्वाराः navadvārāḥ
Accusative नवद्वाराम् navadvārām
नवद्वारे navadvāre
नवद्वाराः navadvārāḥ
Instrumental नवद्वारया navadvārayā
नवद्वाराभ्याम् navadvārābhyām
नवद्वाराभिः navadvārābhiḥ
Dative नवद्वारायै navadvārāyai
नवद्वाराभ्याम् navadvārābhyām
नवद्वाराभ्यः navadvārābhyaḥ
Ablative नवद्वारायाः navadvārāyāḥ
नवद्वाराभ्याम् navadvārābhyām
नवद्वाराभ्यः navadvārābhyaḥ
Genitive नवद्वारायाः navadvārāyāḥ
नवद्वारयोः navadvārayoḥ
नवद्वाराणाम् navadvārāṇām
Locative नवद्वारायाम् navadvārāyām
नवद्वारयोः navadvārayoḥ
नवद्वारासु navadvārāsu