| Singular | Dual | Plural |
Nominative |
नवद्वारा
navadvārā
|
नवद्वारे
navadvāre
|
नवद्वाराः
navadvārāḥ
|
Vocative |
नवद्वारे
navadvāre
|
नवद्वारे
navadvāre
|
नवद्वाराः
navadvārāḥ
|
Accusative |
नवद्वाराम्
navadvārām
|
नवद्वारे
navadvāre
|
नवद्वाराः
navadvārāḥ
|
Instrumental |
नवद्वारया
navadvārayā
|
नवद्वाराभ्याम्
navadvārābhyām
|
नवद्वाराभिः
navadvārābhiḥ
|
Dative |
नवद्वारायै
navadvārāyai
|
नवद्वाराभ्याम्
navadvārābhyām
|
नवद्वाराभ्यः
navadvārābhyaḥ
|
Ablative |
नवद्वारायाः
navadvārāyāḥ
|
नवद्वाराभ्याम्
navadvārābhyām
|
नवद्वाराभ्यः
navadvārābhyaḥ
|
Genitive |
नवद्वारायाः
navadvārāyāḥ
|
नवद्वारयोः
navadvārayoḥ
|
नवद्वाराणाम्
navadvārāṇām
|
Locative |
नवद्वारायाम्
navadvārāyām
|
नवद्वारयोः
navadvārayoḥ
|
नवद्वारासु
navadvārāsu
|