| Singular | Dual | Plural |
Nominativo |
नवद्वारा
navadvārā
|
नवद्वारे
navadvāre
|
नवद्वाराः
navadvārāḥ
|
Vocativo |
नवद्वारे
navadvāre
|
नवद्वारे
navadvāre
|
नवद्वाराः
navadvārāḥ
|
Acusativo |
नवद्वाराम्
navadvārām
|
नवद्वारे
navadvāre
|
नवद्वाराः
navadvārāḥ
|
Instrumental |
नवद्वारया
navadvārayā
|
नवद्वाराभ्याम्
navadvārābhyām
|
नवद्वाराभिः
navadvārābhiḥ
|
Dativo |
नवद्वारायै
navadvārāyai
|
नवद्वाराभ्याम्
navadvārābhyām
|
नवद्वाराभ्यः
navadvārābhyaḥ
|
Ablativo |
नवद्वारायाः
navadvārāyāḥ
|
नवद्वाराभ्याम्
navadvārābhyām
|
नवद्वाराभ्यः
navadvārābhyaḥ
|
Genitivo |
नवद्वारायाः
navadvārāyāḥ
|
नवद्वारयोः
navadvārayoḥ
|
नवद्वाराणाम्
navadvārāṇām
|
Locativo |
नवद्वारायाम्
navadvārāyām
|
नवद्वारयोः
navadvārayoḥ
|
नवद्वारासु
navadvārāsu
|