Sanskrit tools

Sanskrit declension


Declension of नवनवतितम navanavatitama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवनवतितमः navanavatitamaḥ
नवनवतितमौ navanavatitamau
नवनवतितमाः navanavatitamāḥ
Vocative नवनवतितम navanavatitama
नवनवतितमौ navanavatitamau
नवनवतितमाः navanavatitamāḥ
Accusative नवनवतितमम् navanavatitamam
नवनवतितमौ navanavatitamau
नवनवतितमान् navanavatitamān
Instrumental नवनवतितमेन navanavatitamena
नवनवतितमाभ्याम् navanavatitamābhyām
नवनवतितमैः navanavatitamaiḥ
Dative नवनवतितमाय navanavatitamāya
नवनवतितमाभ्याम् navanavatitamābhyām
नवनवतितमेभ्यः navanavatitamebhyaḥ
Ablative नवनवतितमात् navanavatitamāt
नवनवतितमाभ्याम् navanavatitamābhyām
नवनवतितमेभ्यः navanavatitamebhyaḥ
Genitive नवनवतितमस्य navanavatitamasya
नवनवतितमयोः navanavatitamayoḥ
नवनवतितमानाम् navanavatitamānām
Locative नवनवतितमे navanavatitame
नवनवतितमयोः navanavatitamayoḥ
नवनवतितमेषु navanavatitameṣu