| Singular | Dual | Plural |
Nominative |
नवनवतितमः
navanavatitamaḥ
|
नवनवतितमौ
navanavatitamau
|
नवनवतितमाः
navanavatitamāḥ
|
Vocative |
नवनवतितम
navanavatitama
|
नवनवतितमौ
navanavatitamau
|
नवनवतितमाः
navanavatitamāḥ
|
Accusative |
नवनवतितमम्
navanavatitamam
|
नवनवतितमौ
navanavatitamau
|
नवनवतितमान्
navanavatitamān
|
Instrumental |
नवनवतितमेन
navanavatitamena
|
नवनवतितमाभ्याम्
navanavatitamābhyām
|
नवनवतितमैः
navanavatitamaiḥ
|
Dative |
नवनवतितमाय
navanavatitamāya
|
नवनवतितमाभ्याम्
navanavatitamābhyām
|
नवनवतितमेभ्यः
navanavatitamebhyaḥ
|
Ablative |
नवनवतितमात्
navanavatitamāt
|
नवनवतितमाभ्याम्
navanavatitamābhyām
|
नवनवतितमेभ्यः
navanavatitamebhyaḥ
|
Genitive |
नवनवतितमस्य
navanavatitamasya
|
नवनवतितमयोः
navanavatitamayoḥ
|
नवनवतितमानाम्
navanavatitamānām
|
Locative |
नवनवतितमे
navanavatitame
|
नवनवतितमयोः
navanavatitamayoḥ
|
नवनवतितमेषु
navanavatitameṣu
|