Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवनवतितम navanavatitama, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवनवतितमः navanavatitamaḥ
नवनवतितमौ navanavatitamau
नवनवतितमाः navanavatitamāḥ
Vocativo नवनवतितम navanavatitama
नवनवतितमौ navanavatitamau
नवनवतितमाः navanavatitamāḥ
Acusativo नवनवतितमम् navanavatitamam
नवनवतितमौ navanavatitamau
नवनवतितमान् navanavatitamān
Instrumental नवनवतितमेन navanavatitamena
नवनवतितमाभ्याम् navanavatitamābhyām
नवनवतितमैः navanavatitamaiḥ
Dativo नवनवतितमाय navanavatitamāya
नवनवतितमाभ्याम् navanavatitamābhyām
नवनवतितमेभ्यः navanavatitamebhyaḥ
Ablativo नवनवतितमात् navanavatitamāt
नवनवतितमाभ्याम् navanavatitamābhyām
नवनवतितमेभ्यः navanavatitamebhyaḥ
Genitivo नवनवतितमस्य navanavatitamasya
नवनवतितमयोः navanavatitamayoḥ
नवनवतितमानाम् navanavatitamānām
Locativo नवनवतितमे navanavatitame
नवनवतितमयोः navanavatitamayoḥ
नवनवतितमेषु navanavatitameṣu