Sanskrit tools

Sanskrit declension


Declension of नवनवतितम navanavatitama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवनवतितमम् navanavatitamam
नवनवतितमे navanavatitame
नवनवतितमानि navanavatitamāni
Vocative नवनवतितम navanavatitama
नवनवतितमे navanavatitame
नवनवतितमानि navanavatitamāni
Accusative नवनवतितमम् navanavatitamam
नवनवतितमे navanavatitame
नवनवतितमानि navanavatitamāni
Instrumental नवनवतितमेन navanavatitamena
नवनवतितमाभ्याम् navanavatitamābhyām
नवनवतितमैः navanavatitamaiḥ
Dative नवनवतितमाय navanavatitamāya
नवनवतितमाभ्याम् navanavatitamābhyām
नवनवतितमेभ्यः navanavatitamebhyaḥ
Ablative नवनवतितमात् navanavatitamāt
नवनवतितमाभ्याम् navanavatitamābhyām
नवनवतितमेभ्यः navanavatitamebhyaḥ
Genitive नवनवतितमस्य navanavatitamasya
नवनवतितमयोः navanavatitamayoḥ
नवनवतितमानाम् navanavatitamānām
Locative नवनवतितमे navanavatitame
नवनवतितमयोः navanavatitamayoḥ
नवनवतितमेषु navanavatitameṣu