| Singular | Dual | Plural |
Nominativo |
नवनवतितमम्
navanavatitamam
|
नवनवतितमे
navanavatitame
|
नवनवतितमानि
navanavatitamāni
|
Vocativo |
नवनवतितम
navanavatitama
|
नवनवतितमे
navanavatitame
|
नवनवतितमानि
navanavatitamāni
|
Acusativo |
नवनवतितमम्
navanavatitamam
|
नवनवतितमे
navanavatitame
|
नवनवतितमानि
navanavatitamāni
|
Instrumental |
नवनवतितमेन
navanavatitamena
|
नवनवतितमाभ्याम्
navanavatitamābhyām
|
नवनवतितमैः
navanavatitamaiḥ
|
Dativo |
नवनवतितमाय
navanavatitamāya
|
नवनवतितमाभ्याम्
navanavatitamābhyām
|
नवनवतितमेभ्यः
navanavatitamebhyaḥ
|
Ablativo |
नवनवतितमात्
navanavatitamāt
|
नवनवतितमाभ्याम्
navanavatitamābhyām
|
नवनवतितमेभ्यः
navanavatitamebhyaḥ
|
Genitivo |
नवनवतितमस्य
navanavatitamasya
|
नवनवतितमयोः
navanavatitamayoḥ
|
नवनवतितमानाम्
navanavatitamānām
|
Locativo |
नवनवतितमे
navanavatitame
|
नवनवतितमयोः
navanavatitamayoḥ
|
नवनवतितमेषु
navanavatitameṣu
|