Sanskrit tools

Sanskrit declension


Declension of नवपञ्चाश navapañcāśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवपञ्चाशम् navapañcāśam
नवपञ्चाशे navapañcāśe
नवपञ्चाशानि navapañcāśāni
Vocative नवपञ्चाश navapañcāśa
नवपञ्चाशे navapañcāśe
नवपञ्चाशानि navapañcāśāni
Accusative नवपञ्चाशम् navapañcāśam
नवपञ्चाशे navapañcāśe
नवपञ्चाशानि navapañcāśāni
Instrumental नवपञ्चाशेन navapañcāśena
नवपञ्चाशाभ्याम् navapañcāśābhyām
नवपञ्चाशैः navapañcāśaiḥ
Dative नवपञ्चाशाय navapañcāśāya
नवपञ्चाशाभ्याम् navapañcāśābhyām
नवपञ्चाशेभ्यः navapañcāśebhyaḥ
Ablative नवपञ्चाशात् navapañcāśāt
नवपञ्चाशाभ्याम् navapañcāśābhyām
नवपञ्चाशेभ्यः navapañcāśebhyaḥ
Genitive नवपञ्चाशस्य navapañcāśasya
नवपञ्चाशयोः navapañcāśayoḥ
नवपञ्चाशानाम् navapañcāśānām
Locative नवपञ्चाशे navapañcāśe
नवपञ्चाशयोः navapañcāśayoḥ
नवपञ्चाशेषु navapañcāśeṣu