| Singular | Dual | Plural |
Nominativo |
नवपञ्चाशम्
navapañcāśam
|
नवपञ्चाशे
navapañcāśe
|
नवपञ्चाशानि
navapañcāśāni
|
Vocativo |
नवपञ्चाश
navapañcāśa
|
नवपञ्चाशे
navapañcāśe
|
नवपञ्चाशानि
navapañcāśāni
|
Acusativo |
नवपञ्चाशम्
navapañcāśam
|
नवपञ्चाशे
navapañcāśe
|
नवपञ्चाशानि
navapañcāśāni
|
Instrumental |
नवपञ्चाशेन
navapañcāśena
|
नवपञ्चाशाभ्याम्
navapañcāśābhyām
|
नवपञ्चाशैः
navapañcāśaiḥ
|
Dativo |
नवपञ्चाशाय
navapañcāśāya
|
नवपञ्चाशाभ्याम्
navapañcāśābhyām
|
नवपञ्चाशेभ्यः
navapañcāśebhyaḥ
|
Ablativo |
नवपञ्चाशात्
navapañcāśāt
|
नवपञ्चाशाभ्याम्
navapañcāśābhyām
|
नवपञ्चाशेभ्यः
navapañcāśebhyaḥ
|
Genitivo |
नवपञ्चाशस्य
navapañcāśasya
|
नवपञ्चाशयोः
navapañcāśayoḥ
|
नवपञ्चाशानाम्
navapañcāśānām
|
Locativo |
नवपञ्चाशे
navapañcāśe
|
नवपञ्चाशयोः
navapañcāśayoḥ
|
नवपञ्चाशेषु
navapañcāśeṣu
|