Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवपञ्चाश navapañcāśa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवपञ्चाशम् navapañcāśam
नवपञ्चाशे navapañcāśe
नवपञ्चाशानि navapañcāśāni
Vocativo नवपञ्चाश navapañcāśa
नवपञ्चाशे navapañcāśe
नवपञ्चाशानि navapañcāśāni
Acusativo नवपञ्चाशम् navapañcāśam
नवपञ्चाशे navapañcāśe
नवपञ्चाशानि navapañcāśāni
Instrumental नवपञ्चाशेन navapañcāśena
नवपञ्चाशाभ्याम् navapañcāśābhyām
नवपञ्चाशैः navapañcāśaiḥ
Dativo नवपञ्चाशाय navapañcāśāya
नवपञ्चाशाभ्याम् navapañcāśābhyām
नवपञ्चाशेभ्यः navapañcāśebhyaḥ
Ablativo नवपञ्चाशात् navapañcāśāt
नवपञ्चाशाभ्याम् navapañcāśābhyām
नवपञ्चाशेभ्यः navapañcāśebhyaḥ
Genitivo नवपञ्चाशस्य navapañcāśasya
नवपञ्चाशयोः navapañcāśayoḥ
नवपञ्चाशानाम् navapañcāśānām
Locativo नवपञ्चाशे navapañcāśe
नवपञ्चाशयोः navapañcāśayoḥ
नवपञ्चाशेषु navapañcāśeṣu