| Singular | Dual | Plural |
Nominative |
नवपञ्चाशन्
navapañcāśan
|
नवपञ्चाशन्तौ
navapañcāśantau
|
नवपञ्चाशन्तः
navapañcāśantaḥ
|
Vocative |
नवपञ्चाशन्
navapañcāśan
|
नवपञ्चाशन्तौ
navapañcāśantau
|
नवपञ्चाशन्तः
navapañcāśantaḥ
|
Accusative |
नवपञ्चाशन्तम्
navapañcāśantam
|
नवपञ्चाशन्तौ
navapañcāśantau
|
नवपञ्चाशतः
navapañcāśataḥ
|
Instrumental |
नवपञ्चाशता
navapañcāśatā
|
नवपञ्चाशद्भ्याम्
navapañcāśadbhyām
|
नवपञ्चाशद्भिः
navapañcāśadbhiḥ
|
Dative |
नवपञ्चाशते
navapañcāśate
|
नवपञ्चाशद्भ्याम्
navapañcāśadbhyām
|
नवपञ्चाशद्भ्यः
navapañcāśadbhyaḥ
|
Ablative |
नवपञ्चाशतः
navapañcāśataḥ
|
नवपञ्चाशद्भ्याम्
navapañcāśadbhyām
|
नवपञ्चाशद्भ्यः
navapañcāśadbhyaḥ
|
Genitive |
नवपञ्चाशतः
navapañcāśataḥ
|
नवपञ्चाशतोः
navapañcāśatoḥ
|
नवपञ्चाशताम्
navapañcāśatām
|
Locative |
नवपञ्चाशति
navapañcāśati
|
नवपञ्चाशतोः
navapañcāśatoḥ
|
नवपञ्चाशत्सु
navapañcāśatsu
|