Sanskrit tools

Sanskrit declension


Declension of नवपञ्चाशत् navapañcāśat, f.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नवपञ्चाशन् navapañcāśan
नवपञ्चाशन्तौ navapañcāśantau
नवपञ्चाशन्तः navapañcāśantaḥ
Vocative नवपञ्चाशन् navapañcāśan
नवपञ्चाशन्तौ navapañcāśantau
नवपञ्चाशन्तः navapañcāśantaḥ
Accusative नवपञ्चाशन्तम् navapañcāśantam
नवपञ्चाशन्तौ navapañcāśantau
नवपञ्चाशतः navapañcāśataḥ
Instrumental नवपञ्चाशता navapañcāśatā
नवपञ्चाशद्भ्याम् navapañcāśadbhyām
नवपञ्चाशद्भिः navapañcāśadbhiḥ
Dative नवपञ्चाशते navapañcāśate
नवपञ्चाशद्भ्याम् navapañcāśadbhyām
नवपञ्चाशद्भ्यः navapañcāśadbhyaḥ
Ablative नवपञ्चाशतः navapañcāśataḥ
नवपञ्चाशद्भ्याम् navapañcāśadbhyām
नवपञ्चाशद्भ्यः navapañcāśadbhyaḥ
Genitive नवपञ्चाशतः navapañcāśataḥ
नवपञ्चाशतोः navapañcāśatoḥ
नवपञ्चाशताम् navapañcāśatām
Locative नवपञ्चाशति navapañcāśati
नवपञ्चाशतोः navapañcāśatoḥ
नवपञ्चाशत्सु navapañcāśatsu