| Singular | Dual | Plural |
| Nominative |
नवपञ्चाशन्
navapañcāśan
|
नवपञ्चाशन्तौ
navapañcāśantau
|
नवपञ्चाशन्तः
navapañcāśantaḥ
|
| Vocative |
नवपञ्चाशन्
navapañcāśan
|
नवपञ्चाशन्तौ
navapañcāśantau
|
नवपञ्चाशन्तः
navapañcāśantaḥ
|
| Accusative |
नवपञ्चाशन्तम्
navapañcāśantam
|
नवपञ्चाशन्तौ
navapañcāśantau
|
नवपञ्चाशतः
navapañcāśataḥ
|
| Instrumental |
नवपञ्चाशता
navapañcāśatā
|
नवपञ्चाशद्भ्याम्
navapañcāśadbhyām
|
नवपञ्चाशद्भिः
navapañcāśadbhiḥ
|
| Dative |
नवपञ्चाशते
navapañcāśate
|
नवपञ्चाशद्भ्याम्
navapañcāśadbhyām
|
नवपञ्चाशद्भ्यः
navapañcāśadbhyaḥ
|
| Ablative |
नवपञ्चाशतः
navapañcāśataḥ
|
नवपञ्चाशद्भ्याम्
navapañcāśadbhyām
|
नवपञ्चाशद्भ्यः
navapañcāśadbhyaḥ
|
| Genitive |
नवपञ्चाशतः
navapañcāśataḥ
|
नवपञ्चाशतोः
navapañcāśatoḥ
|
नवपञ्चाशताम्
navapañcāśatām
|
| Locative |
नवपञ्चाशति
navapañcāśati
|
नवपञ्चाशतोः
navapañcāśatoḥ
|
नवपञ्चाशत्सु
navapañcāśatsu
|