| Singular | Dual | Plural |
Nominativo |
नवपञ्चाशन्
navapañcāśan
|
नवपञ्चाशन्तौ
navapañcāśantau
|
नवपञ्चाशन्तः
navapañcāśantaḥ
|
Vocativo |
नवपञ्चाशन्
navapañcāśan
|
नवपञ्चाशन्तौ
navapañcāśantau
|
नवपञ्चाशन्तः
navapañcāśantaḥ
|
Acusativo |
नवपञ्चाशन्तम्
navapañcāśantam
|
नवपञ्चाशन्तौ
navapañcāśantau
|
नवपञ्चाशतः
navapañcāśataḥ
|
Instrumental |
नवपञ्चाशता
navapañcāśatā
|
नवपञ्चाशद्भ्याम्
navapañcāśadbhyām
|
नवपञ्चाशद्भिः
navapañcāśadbhiḥ
|
Dativo |
नवपञ्चाशते
navapañcāśate
|
नवपञ्चाशद्भ्याम्
navapañcāśadbhyām
|
नवपञ्चाशद्भ्यः
navapañcāśadbhyaḥ
|
Ablativo |
नवपञ्चाशतः
navapañcāśataḥ
|
नवपञ्चाशद्भ्याम्
navapañcāśadbhyām
|
नवपञ्चाशद्भ्यः
navapañcāśadbhyaḥ
|
Genitivo |
नवपञ्चाशतः
navapañcāśataḥ
|
नवपञ्चाशतोः
navapañcāśatoḥ
|
नवपञ्चाशताम्
navapañcāśatām
|
Locativo |
नवपञ्चाशति
navapañcāśati
|
नवपञ्चाशतोः
navapañcāśatoḥ
|
नवपञ्चाशत्सु
navapañcāśatsu
|