Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवपञ्चाशत् navapañcāśat, f.

Referencia(s) (en inglés): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo नवपञ्चाशन् navapañcāśan
नवपञ्चाशन्तौ navapañcāśantau
नवपञ्चाशन्तः navapañcāśantaḥ
Vocativo नवपञ्चाशन् navapañcāśan
नवपञ्चाशन्तौ navapañcāśantau
नवपञ्चाशन्तः navapañcāśantaḥ
Acusativo नवपञ्चाशन्तम् navapañcāśantam
नवपञ्चाशन्तौ navapañcāśantau
नवपञ्चाशतः navapañcāśataḥ
Instrumental नवपञ्चाशता navapañcāśatā
नवपञ्चाशद्भ्याम् navapañcāśadbhyām
नवपञ्चाशद्भिः navapañcāśadbhiḥ
Dativo नवपञ्चाशते navapañcāśate
नवपञ्चाशद्भ्याम् navapañcāśadbhyām
नवपञ्चाशद्भ्यः navapañcāśadbhyaḥ
Ablativo नवपञ्चाशतः navapañcāśataḥ
नवपञ्चाशद्भ्याम् navapañcāśadbhyām
नवपञ्चाशद्भ्यः navapañcāśadbhyaḥ
Genitivo नवपञ्चाशतः navapañcāśataḥ
नवपञ्चाशतोः navapañcāśatoḥ
नवपञ्चाशताम् navapañcāśatām
Locativo नवपञ्चाशति navapañcāśati
नवपञ्चाशतोः navapañcāśatoḥ
नवपञ्चाशत्सु navapañcāśatsu