| Singular | Dual | Plural |
Nominative |
नवपञ्चाशपात्
navapañcāśapāt
|
नवपञ्चाशपादौ
navapañcāśapādau
|
नवपञ्चाशपादः
navapañcāśapādaḥ
|
Vocative |
नवपञ्चाशपात्
navapañcāśapāt
|
नवपञ्चाशपादौ
navapañcāśapādau
|
नवपञ्चाशपादः
navapañcāśapādaḥ
|
Accusative |
नवपञ्चाशपादम्
navapañcāśapādam
|
नवपञ्चाशपादौ
navapañcāśapādau
|
नवपञ्चाशपदः
navapañcāśapadaḥ
|
Instrumental |
नवपञ्चाशपदा
navapañcāśapadā
|
नवपञ्चाशपाद्भ्याम्
navapañcāśapādbhyām
|
नवपञ्चाशपाद्भिः
navapañcāśapādbhiḥ
|
Dative |
नवपञ्चाशपदे
navapañcāśapade
|
नवपञ्चाशपाद्भ्याम्
navapañcāśapādbhyām
|
नवपञ्चाशपाद्भ्यः
navapañcāśapādbhyaḥ
|
Ablative |
नवपञ्चाशपदः
navapañcāśapadaḥ
|
नवपञ्चाशपाद्भ्याम्
navapañcāśapādbhyām
|
नवपञ्चाशपाद्भ्यः
navapañcāśapādbhyaḥ
|
Genitive |
नवपञ्चाशपदः
navapañcāśapadaḥ
|
नवपञ्चाशपदोः
navapañcāśapadoḥ
|
नवपञ्चाशपदाम्
navapañcāśapadām
|
Locative |
नवपञ्चाशपदि
navapañcāśapadi
|
नवपञ्चाशपदोः
navapañcāśapadoḥ
|
नवपञ्चाशपात्सु
navapañcāśapātsu
|