Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवपञ्चाशपद् navapañcāśapad, f.

Referencia(s) (en inglés): Müller p. 93, §207 - .
SingularDualPlural
Nominativo नवपञ्चाशपात् navapañcāśapāt
नवपञ्चाशपादौ navapañcāśapādau
नवपञ्चाशपादः navapañcāśapādaḥ
Vocativo नवपञ्चाशपात् navapañcāśapāt
नवपञ्चाशपादौ navapañcāśapādau
नवपञ्चाशपादः navapañcāśapādaḥ
Acusativo नवपञ्चाशपादम् navapañcāśapādam
नवपञ्चाशपादौ navapañcāśapādau
नवपञ्चाशपदः navapañcāśapadaḥ
Instrumental नवपञ्चाशपदा navapañcāśapadā
नवपञ्चाशपाद्भ्याम् navapañcāśapādbhyām
नवपञ्चाशपाद्भिः navapañcāśapādbhiḥ
Dativo नवपञ्चाशपदे navapañcāśapade
नवपञ्चाशपाद्भ्याम् navapañcāśapādbhyām
नवपञ्चाशपाद्भ्यः navapañcāśapādbhyaḥ
Ablativo नवपञ्चाशपदः navapañcāśapadaḥ
नवपञ्चाशपाद्भ्याम् navapañcāśapādbhyām
नवपञ्चाशपाद्भ्यः navapañcāśapādbhyaḥ
Genitivo नवपञ्चाशपदः navapañcāśapadaḥ
नवपञ्चाशपदोः navapañcāśapadoḥ
नवपञ्चाशपदाम् navapañcāśapadām
Locativo नवपञ्चाशपदि navapañcāśapadi
नवपञ्चाशपदोः navapañcāśapadoḥ
नवपञ्चाशपात्सु navapañcāśapātsu