Sanskrit tools

Sanskrit declension


Declension of नवपञ्चाशपद् navapañcāśapad, n.

Reference(s): Müller p. 93, §207 - .
SingularDualPlural
Nominative नवपञ्चाशपात् navapañcāśapāt
नवपञ्चाशपदी navapañcāśapadī
नवपञ्चाशपान्दि navapañcāśapāndi
Vocative नवपञ्चाशपात् navapañcāśapāt
नवपञ्चाशपदी navapañcāśapadī
नवपञ्चाशपान्दि navapañcāśapāndi
Accusative नवपञ्चाशपात् navapañcāśapāt
नवपञ्चाशपदी navapañcāśapadī
नवपञ्चाशपान्दि navapañcāśapāndi
Instrumental नवपञ्चाशपदा navapañcāśapadā
नवपञ्चाशपाद्भ्याम् navapañcāśapādbhyām
नवपञ्चाशपाद्भिः navapañcāśapādbhiḥ
Dative नवपञ्चाशपदे navapañcāśapade
नवपञ्चाशपाद्भ्याम् navapañcāśapādbhyām
नवपञ्चाशपाद्भ्यः navapañcāśapādbhyaḥ
Ablative नवपञ्चाशपदः navapañcāśapadaḥ
नवपञ्चाशपाद्भ्याम् navapañcāśapādbhyām
नवपञ्चाशपाद्भ्यः navapañcāśapādbhyaḥ
Genitive नवपञ्चाशपदः navapañcāśapadaḥ
नवपञ्चाशपदोः navapañcāśapadoḥ
नवपञ्चाशपदाम् navapañcāśapadām
Locative नवपञ्चाशपदि navapañcāśapadi
नवपञ्चाशपदोः navapañcāśapadoḥ
नवपञ्चाशपात्सु navapañcāśapātsu