Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवपञ्चाशपद् navapañcāśapad, n.

Referencia(s) (en inglés): Müller p. 93, §207 - .
SingularDualPlural
Nominativo नवपञ्चाशपात् navapañcāśapāt
नवपञ्चाशपदी navapañcāśapadī
नवपञ्चाशपान्दि navapañcāśapāndi
Vocativo नवपञ्चाशपात् navapañcāśapāt
नवपञ्चाशपदी navapañcāśapadī
नवपञ्चाशपान्दि navapañcāśapāndi
Acusativo नवपञ्चाशपात् navapañcāśapāt
नवपञ्चाशपदी navapañcāśapadī
नवपञ्चाशपान्दि navapañcāśapāndi
Instrumental नवपञ्चाशपदा navapañcāśapadā
नवपञ्चाशपाद्भ्याम् navapañcāśapādbhyām
नवपञ्चाशपाद्भिः navapañcāśapādbhiḥ
Dativo नवपञ्चाशपदे navapañcāśapade
नवपञ्चाशपाद्भ्याम् navapañcāśapādbhyām
नवपञ्चाशपाद्भ्यः navapañcāśapādbhyaḥ
Ablativo नवपञ्चाशपदः navapañcāśapadaḥ
नवपञ्चाशपाद्भ्याम् navapañcāśapādbhyām
नवपञ्चाशपाद्भ्यः navapañcāśapādbhyaḥ
Genitivo नवपञ्चाशपदः navapañcāśapadaḥ
नवपञ्चाशपदोः navapañcāśapadoḥ
नवपञ्चाशपदाम् navapañcāśapadām
Locativo नवपञ्चाशपदि navapañcāśapadi
नवपञ्चाशपदोः navapañcāśapadoḥ
नवपञ्चाशपात्सु navapañcāśapātsu