Sanskrit tools

Sanskrit declension


Declension of नवपाषाणदर्भशयनसंकल्प navapāṣāṇadarbhaśayanasaṁkalpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवपाषाणदर्भशयनसंकल्पः navapāṣāṇadarbhaśayanasaṁkalpaḥ
नवपाषाणदर्भशयनसंकल्पौ navapāṣāṇadarbhaśayanasaṁkalpau
नवपाषाणदर्भशयनसंकल्पाः navapāṣāṇadarbhaśayanasaṁkalpāḥ
Vocative नवपाषाणदर्भशयनसंकल्प navapāṣāṇadarbhaśayanasaṁkalpa
नवपाषाणदर्भशयनसंकल्पौ navapāṣāṇadarbhaśayanasaṁkalpau
नवपाषाणदर्भशयनसंकल्पाः navapāṣāṇadarbhaśayanasaṁkalpāḥ
Accusative नवपाषाणदर्भशयनसंकल्पम् navapāṣāṇadarbhaśayanasaṁkalpam
नवपाषाणदर्भशयनसंकल्पौ navapāṣāṇadarbhaśayanasaṁkalpau
नवपाषाणदर्भशयनसंकल्पान् navapāṣāṇadarbhaśayanasaṁkalpān
Instrumental नवपाषाणदर्भशयनसंकल्पेन navapāṣāṇadarbhaśayanasaṁkalpena
नवपाषाणदर्भशयनसंकल्पाभ्याम् navapāṣāṇadarbhaśayanasaṁkalpābhyām
नवपाषाणदर्भशयनसंकल्पैः navapāṣāṇadarbhaśayanasaṁkalpaiḥ
Dative नवपाषाणदर्भशयनसंकल्पाय navapāṣāṇadarbhaśayanasaṁkalpāya
नवपाषाणदर्भशयनसंकल्पाभ्याम् navapāṣāṇadarbhaśayanasaṁkalpābhyām
नवपाषाणदर्भशयनसंकल्पेभ्यः navapāṣāṇadarbhaśayanasaṁkalpebhyaḥ
Ablative नवपाषाणदर्भशयनसंकल्पात् navapāṣāṇadarbhaśayanasaṁkalpāt
नवपाषाणदर्भशयनसंकल्पाभ्याम् navapāṣāṇadarbhaśayanasaṁkalpābhyām
नवपाषाणदर्भशयनसंकल्पेभ्यः navapāṣāṇadarbhaśayanasaṁkalpebhyaḥ
Genitive नवपाषाणदर्भशयनसंकल्पस्य navapāṣāṇadarbhaśayanasaṁkalpasya
नवपाषाणदर्भशयनसंकल्पयोः navapāṣāṇadarbhaśayanasaṁkalpayoḥ
नवपाषाणदर्भशयनसंकल्पानाम् navapāṣāṇadarbhaśayanasaṁkalpānām
Locative नवपाषाणदर्भशयनसंकल्पे navapāṣāṇadarbhaśayanasaṁkalpe
नवपाषाणदर्भशयनसंकल्पयोः navapāṣāṇadarbhaśayanasaṁkalpayoḥ
नवपाषाणदर्भशयनसंकल्पेषु navapāṣāṇadarbhaśayanasaṁkalpeṣu